Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 65, 21.1 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti /
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 81, 3.6 kālena nātimahatā śakreṇa cyāvitaḥ katham //
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 259, 32.3 laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram //
MBh, 8, 37, 16.2 cyāvayāmāsa samare keśavaṃ cedam abravīt //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 12, 326, 74.2 bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati //
MBh, 13, 6, 30.1 purā yayātir vibhraṣṭaścyāvitaḥ patitaḥ kṣitau /
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /