Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasādhyāyaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
BCar, 4, 82.2 viṣayānavajānāsi yatra saktamidaṃ jagat //
BCar, 4, 85.1 nāvajānāmi viṣayān jāne lokaṃ tadātmakam /
Carakasaṃhitā
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Mahābhārata
MBh, 1, 27, 16.7 avajñātāḥ surendreṇa mūḍhenākṛtabuddhinā /
MBh, 1, 80, 19.1 yadunāham avajñātastathā turvasunāpi ca /
MBh, 1, 104, 9.40 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati /
MBh, 1, 129, 16.2 avajñātā bhaviṣyāmo lokasya jagatīpate //
MBh, 1, 146, 19.1 avajñātā ca lokasya tathātmānam ajānatī /
MBh, 1, 180, 2.3 avajñāyeha vṛddhatvaṃ kālikā vinipātyate /
MBh, 1, 180, 2.5 avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā //
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 3, 29, 9.1 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām /
MBh, 3, 29, 35.1 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ /
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 158, 55.2 mām avajñāya duṣṭātmā yasmād eṣa sakhā tava //
MBh, 3, 164, 57.1 tat sarvam anavajñāya tathyaṃ vijñāya bhārata /
MBh, 3, 197, 23.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ /
MBh, 3, 218, 15.3 avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ //
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 37, 55.2 nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ //
MBh, 5, 53, 17.2 śālveyāḥ śūrasenāśca sarve tvām avajānate /
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 5, 86, 8.2 nālam anyam avajñātum avajñāto 'pi keśavaḥ //
MBh, 5, 86, 8.2 nālam anyam avajñātum avajñāto 'pi keśavaḥ //
MBh, 5, 103, 15.1 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ /
MBh, 5, 174, 11.3 avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ //
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, BhaGī 17, 22.2 asatkṛtamavajñātaṃ tattāmasamudāhṛtam //
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 22.2 avajānanmahātmānaṃ ghore tamasi majjati //
MBh, 6, 64, 16.2 naranārāyaṇau devāvavajñāya naśiṣyasi //
MBh, 7, 166, 25.2 avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā //
MBh, 12, 58, 17.1 na ca śatrur avajñeyo durbalo 'pi balīyasā /
MBh, 12, 67, 34.2 svajanena tvavajñātaṃ pare paribhavantyuta //
MBh, 12, 78, 23.1 nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ /
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 95, 11.1 nainam anye 'vajānanti nātmanā paritapyate /
MBh, 12, 104, 13.2 upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ //
MBh, 12, 107, 23.2 ātmānam anavajñāya jitavad vartatāṃ bhavān //
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 128, 3.2 asaṃvihitarāṣṭrasya deśakālāvajānataḥ //
MBh, 12, 131, 6.1 hīnakośaṃ hi rājānam avajānanti mānavāḥ /
MBh, 12, 151, 9.1 yanmā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā /
MBh, 12, 217, 53.3 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe //
MBh, 12, 222, 21.1 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ /
MBh, 12, 258, 11.2 pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt //
MBh, 12, 305, 12.1 daivatānyavajānāti brāhmaṇaiśca virudhyate /
MBh, 13, 14, 62.1 vālakhilyā maghavatā avajñātāḥ purā kila /
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 36, 5.1 śrutvā ca nāvajānāmi nāparādhyāmi karhicit /
MBh, 13, 81, 18.2 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ /
MBh, 13, 82, 14.2 avajñātāstvayā nityaṃ gāvo balanisūdana //
MBh, 13, 96, 30.3 garīyaso 'vajānātu yaste harati puṣkaram //
MBh, 13, 101, 36.2 avajñātāvadhūtāśca nirdahantyadhamānnarān //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 125, 11.2 avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 19, 5.1 na kasyacit spṛhayate nāvajānāti kiṃcana /
Rāmāyaṇa
Rām, Bā, 15, 6.1 avajñātāḥ purā tena varadānena mānavāḥ /
Rām, Bā, 25, 3.2 pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ //
Rām, Bā, 75, 3.2 avajānāmi me tejaḥ paśya me 'dya parākramam //
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 31.2 durbalān anavajñāya vartase ripusūdana //
Rām, Ār, 36, 15.1 avajānann ahaṃ mohād bālo 'yam iti rāghavam /
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 59, 62.1 bālo 'yam iti vijñāya na māvajñātum arhasi /
Rām, Yu, 93, 3.2 mām avajñāya durbuddhe svayā buddhyā viceṣṭase //
Rām, Yu, 93, 4.1 kimarthaṃ mām avajñāya macchandam anavekṣya ca /
Rām, Utt, 16, 12.1 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ /
Rām, Utt, 16, 14.2 maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi //
Rām, Utt, 61, 14.1 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam /
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 56.2 kṛtaghna tvam apīdānīm avajānāsi mām iti //
BKŚS, 27, 13.2 rājñām ājñām avajñāya teṣāṃ jīvanti te katham //
Daśakumāracarita
DKCar, 2, 2, 163.1 so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ //
DKCar, 2, 3, 81.1 ayogyaśca pumānavajñātaṃ ca pravṛttaḥ //
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
Kirātārjunīya
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.1 ākrośaty avajānāti kadarthayati nindati /
Kūrmapurāṇa
KūPur, 2, 17, 14.2 avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
Liṅgapurāṇa
LiPur, 1, 67, 4.1 yadunāhamavajñātas tathā turvasunāpi ca /
Matsyapurāṇa
MPur, 34, 22.1 yadunāhamavajñātastathā turvasunāpi vā /
Nāradasmṛti
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
Tantrākhyāyikā
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /
Viṣṇupurāṇa
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 17, 17.3 asāraṃ grāhito bālo mām avajñāya durmate //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 5, 25, 13.1 so 'bravīd avajānāsi mama śauryabale nadi /
ViPur, 5, 36, 15.2 tathāpi tamavajñāya cakre kilakilādhvanim //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 20.1 avajñāya vacastasya jagṛhuste tadā dhanam /
Viṣṇusmṛti
ViSmṛ, 71, 76.1 nātmānam avajānīyād dīrgham āyur jijīviṣuḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 153.1 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
BhāgPur, 1, 18, 28.2 avajñātam ivātmānaṃ manyamānaścukopa ha //
BhāgPur, 3, 29, 21.2 tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam //
BhāgPur, 4, 14, 24.1 avajānantyamī mūḍhā nṛparūpiṇamīśvaram /
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
Bhāratamañjarī
BhāMañj, 1, 317.1 avajñātā tayā tāta nāhaṃ jīvitumutsahe /
BhāMañj, 1, 711.2 nāvajñātā bhaviṣyāmo yathā tatkartumarhasi //
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 13, 1001.2 avajñāto 'vadhūtaśca śūnyācāro 'pyanāśrayaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
Hitopadeśa
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 98.2 sa svāminam avajñāya carec ca niravagrahaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 4.0 śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 71.1 avajñāya vinaṣṭo 'haṃ pāpātmā haramañjasā /
SkPur (Rkh), Revākhaṇḍa, 159, 64.1 avajānanti mūḍhā ye teṣāṃ vāsastu saṃtatam /