Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 281, 77.1 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ /
MBh, 7, 163, 36.3 visṛjyamāneṣvastreṣu jvālayatsu diśo daśa //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
Kūrmapurāṇa
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 45.2 jvālyatām asurā vahnir apasarpata diggajāḥ /
Garuḍapurāṇa
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
Rasamañjarī
RMañj, 6, 187.1 sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
RPSudh, 1, 58.1 adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /
RPSudh, 4, 100.2 adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /
RPSudh, 5, 97.2 jvālayet kramaśaścaiva paścādrajatabhasmakam //
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 10, 49.2 adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //
Rasaratnasamuccaya
RRS, 3, 26.2 jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //
RRS, 3, 81.1 samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /
RRS, 3, 88.2 praveśya jvālayedagniṃ dvādaśapraharāvadhi /
RRS, 5, 57.2 samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
RRS, 9, 48.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RRS, 9, 75.1 adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
RRS, 9, 76.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
Rasaratnākara
RRĀ, R.kh., 2, 10.2 ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
RRĀ, Ras.kh., 3, 165.1 ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 10, 13.2 kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //
RRĀ, V.kh., 12, 29.2 liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //
Rasendracintāmaṇi
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
Rasendracūḍāmaṇi
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RCūM, 5, 41.2 pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //
RCūM, 5, 65.2 adho'gniṃ jvālayedetattulāyantramudāhṛtam //
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 89.1 adhastājjvālayed agnimetadvā kuṇḍayantrakam /
RCūM, 11, 14.1 jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
RCūM, 11, 37.1 samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam /
RCūM, 11, 45.2 praveśya jvālayedagniṃ dvādaśapraharāvadhim //
Rasendrasārasaṃgraha
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
Rasādhyāya
RAdhy, 1, 54.1 chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
RAdhy, 1, 109.1 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
RAdhy, 1, 119.1 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
RAdhy, 1, 148.1 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 158.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //
RAdhy, 1, 164.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 171.2 thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
RAdhy, 1, 172.1 jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
RAdhy, 1, 198.2 pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //
RAdhy, 1, 214.1 tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /
RAdhy, 1, 222.1 śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 264.2 karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //
RAdhy, 1, 268.1 jvālayetkarpare śvetaṃ devadālyaṅgapañcakam /
RAdhy, 1, 275.1 chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ /
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 313.2 jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //
RAdhy, 1, 322.1 agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 368.2 karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //
RAdhy, 1, 427.2 kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
RAdhy, 1, 447.2 culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //
RAdhy, 1, 471.1 culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 76.2, 2.0 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 150.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 150.2, 5.0 adhaścāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 153.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 316.2, 1.0 iha śveta ākamadāramūlāni jvālayitvā līhālakāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
RAdhyṬ zu RAdhy, 374.2, 5.0 tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 438.2, 1.0 śuddharasasya daśa gadyāṇān vajramūṣāmadhye prakṣipya tāṃ mūṣāṃ vālukāyantre caṭāyya dinamekaṃ mṛdvagniṃ jvālayet //
Rasārṇava
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
RArṇ, 4, 62.2 dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //
Ānandakanda
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 12, 171.1 gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 41.2 pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 85.2 adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
Śukasaptati
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 11, 23.5 evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 33.1 tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
Bhāvaprakāśa
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
BhPr, 7, 3, 39.2 adhastājjvālayedagniṃ yāvatpraharapañcakam //
BhPr, 7, 3, 172.2 tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 pradīpayet jvālayet acchaṃ nirmalaṃ jalaṃ lohapātre kvāthayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 23.1 cuhlikopari saṃsthāpya dīptāgniṃ jvālayet sudhīḥ /
Rasakāmadhenu
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 35.1 cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /
RKDh, 1, 1, 91.1 bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 127.1 adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /
RKDh, 1, 1, 128.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 135.2 adhastād rasakumbhasya jvālayettīvrapāvakam //
RKDh, 1, 1, 148.4 adhastājjvālayed agniṃ yāvat praharapañcakam /
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
RKDh, 1, 1, 167.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 43.2, 4.2 mātrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 3.0 samantato vanyopalairācchādya jvālayedityarthaḥ //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
Rasasaṃketakalikā
RSK, 4, 9.1 yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet /
Rasataraṅgiṇī
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
RTar, 4, 31.1 bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 50.1 kṛtā yogabalenaiva jvālayitvā vibhāvasum /
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //