Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 17.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 38, 44.1 yad idaṃ ca hutaṃ kiṃcid guravas toṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 6.1 putraṃ pautragaṇair yuktaṃ patnyā bhaktyā sutoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 42, 63.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 45, 7.2 toṣayāmi mahādevaṃ yena sānugraho bhavet //
SkPur (Rkh), Revākhaṇḍa, 48, 27.2 kathaṃ dadāmi te yuddhaṃ toṣito 'haṃ tvayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 25.2 ātmānaṃ śoṣayiṣyāmi toṣayiṣye janārdanam //
SkPur (Rkh), Revākhaṇḍa, 69, 2.1 toṣitaḥ parayā bhaktyā śaṅkaraḥ śaśiśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 2.2 āśīviṣeṇa sarpeṇa īśvarastoṣitaḥ katham /
SkPur (Rkh), Revākhaṇḍa, 76, 3.1 toṣitā parayā bhaktyā narmadottarake taṭe /
SkPur (Rkh), Revākhaṇḍa, 78, 4.2 toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 85, 24.2 tava bhaktigṛhīto 'hamumayā saha toṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 84.2 toṣito 'haṃ tvayā vatsa varaṃ varaya śobhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 24.2 putrārthitvaṃ samuddiśya toṣayāmi surottamān //
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 130, 1.3 tatra devaiḥ samāgatya toṣitaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 25.1 atoṣayajjagannāthaṃ sarvabhūtamaheśvaram /
SkPur (Rkh), Revākhaṇḍa, 155, 8.1 purā kṛtayugasyādau toṣituṃ girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 204, 8.3 toṣayāmāsa deveśaṃ tuṣṭaḥ provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 9.1 tatra tīrthe hutaṃ dattaṃ guravastoṣitā yadi /
SkPur (Rkh), Revākhaṇḍa, 218, 9.2 toṣayanparayā bhaktyā pitarau paramārthavat //
SkPur (Rkh), Revākhaṇḍa, 224, 10.2 dhūpadīpārdhanaivedyaistoṣayitvā ca dhūrjaṭim //
SkPur (Rkh), Revākhaṇḍa, 226, 10.1 kṛcchracāndrāyaṇair devaṃ toṣayaṃstryambakaṃ muniḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 23.2 gītanṛtyakathābhiśca toṣayet parameśvaram //