Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 72.2 kṣamayitvā ca vipulaiḥ saṃpradānair atoṣayat //
BKŚS, 5, 16.2 tapobhir acirād rājā rājarājam atoṣayat //
BKŚS, 5, 257.2 sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam //
BKŚS, 10, 262.2 kṛtas toṣayatā kāntām asmākaṃ svāminīm iti //
BKŚS, 11, 42.1 yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ /
BKŚS, 13, 3.2 abhyarcya pānadānena sudustoṣam atoṣayat //
BKŚS, 18, 405.2 tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti //
BKŚS, 18, 551.2 toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti //
BKŚS, 19, 18.2 tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ //
BKŚS, 19, 50.1 tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ /
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 20, 213.1 bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila /
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 25, 67.2 mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam //
BKŚS, 25, 109.2 yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam //