Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Mukundamālā
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 107, 1.1 ava divas tārayanti sapta sūryasya raśmayaḥ /
AVŚ, 18, 3, 10.2 cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 8.1 satputram utpādyātmānaṃ tārayati //
BaudhDhS, 2, 16, 9.2 satputram adhigacchānas tārayaty enaso bhayāt //
Chāndogyopaniṣad
ChU, 7, 1, 3.4 taṃ mā bhagavāñchokasya pāraṃ tārayatv iti /
Gopathabrāhmaṇa
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 27.0 saptātītān saptānāgatān ātmānaṃ ca pañcadaśaṃ tārayate //
Kauśikasūtra
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 3, 10.1 śāntyudakenācamyābhyukṣyāśvāvatīm iti nadīṃ tārayate //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
Vasiṣṭhadharmasūtra
VasDhS, 6, 2.2 hīnācāram ito bhraṣṭaṃ tārayanti kathaṃcana //
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
Arthaśāstra
ArthaŚ, 4, 3, 8.1 uhyamānam alābudṛtiplavagaṇḍikāveṇikābhistārayeyuḥ //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 10, 2, 14.1 hastistambhasaṃkramasetubandhanaukāṣṭhaveṇusaṃghātair alābucarmakaraṇḍadṛtiplavagaṇḍikāveṇikābhiś codakāni tārayet //
Avadānaśataka
AvŚat, 11, 4.7 prasannacittaś ca bhagavantam āmantritavān tatprathamataram eva bhagavantaṃ tārayiṣyāmīti /
Lalitavistara
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
Mahābhārata
MBh, 1, 2, 102.3 tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ /
MBh, 1, 13, 41.2 pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā /
MBh, 1, 41, 26.1 na hi nastat tapastasya tārayiṣyati sattama /
MBh, 1, 68, 37.2 tat tārayati saṃtatyā pūrvapretān pitāmahān //
MBh, 1, 88, 12.41 duhitrā caiva dauhitraistārito 'haṃ mahātmabhiḥ /
MBh, 1, 88, 26.2 evaṃ rājā sa mahātmā hyatīva svair dauhitraistārito 'mitrasāhaḥ /
MBh, 1, 99, 6.3 atārayaṃ janaṃ tatra pāragāminam añjasā //
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 115, 14.1 sā tvaṃ mādrīṃ plaveneva tārayemām anindite /
MBh, 1, 116, 30.29 tāritaścāpi bhartā syād ātmā putraistathaiva ca /
MBh, 1, 136, 19.30 tārayāmāsa rājendra gaṅgāṃ nāvā nararṣabhān /
MBh, 1, 136, 19.31 tārayitvā tato gaṅgāṃ pāraṃ prāptāṃśca sarvaśaḥ /
MBh, 1, 143, 12.2 vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān //
MBh, 1, 144, 17.5 tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ //
MBh, 1, 146, 28.1 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā /
MBh, 1, 146, 35.3 ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau //
MBh, 1, 147, 4.1 ityartham iṣyate 'patyaṃ tārayiṣyati mām iti /
MBh, 1, 147, 5.1 iha vā tārayed durgād uta vā pretya tārayet /
MBh, 1, 147, 5.1 iha vā tārayed durgād uta vā pretya tārayet /
MBh, 1, 147, 5.2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ /
MBh, 3, 83, 93.2 pitaras tāritās tāta sarve ca prapitāmahāḥ //
MBh, 3, 205, 17.1 rājā yayātir dauhitraiḥ patitas tārito yathā /
MBh, 3, 267, 28.1 nāvo na santi senāyā bahvyas tārayituṃ tathā /
MBh, 3, 277, 2.1 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam /
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 39, 23.1 jñātayastārayantīha jñātayo majjayanti ca /
MBh, 5, 39, 23.2 suvṛttāstārayantīha durvṛttā majjayanti ca //
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 113, 5.1 adya me saphalaṃ janma tāritaṃ cādya me kulam /
MBh, 5, 113, 5.2 adyāyaṃ tārito deśo mama tārkṣya tvayānagha //
MBh, 5, 116, 7.2 pitṝn putraplavena tvam ātmānaṃ caiva tāraya //
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 119, 27.2 mātāmahaṃ nṛpatayastārayanto divaścyutam //
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 6, 66, 1.3 bhīmasenabhayād icchan putrāṃstārayituṃ tava //
MBh, 6, 103, 34.2 eṣa naḥ samayastāta tārayema parasparam /
MBh, 7, 3, 12.1 buddhyā viśuddhayā yukto yaḥ kurūṃstārayed bhayāt /
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 148, 48.2 kathaṃ nastārayed duḥkhāt sa tvaṃ tāraya bāndhavān //
MBh, 7, 148, 48.2 kathaṃ nastārayed duḥkhāt sa tvaṃ tāraya bāndhavān //
MBh, 7, 158, 29.1 gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ /
MBh, 8, 49, 114.2 anunīto 'smi govinda tāritaś cādya mādhava /
MBh, 12, 80, 11.2 na mantrā dakṣiṇāhīnāstārayanti kathaṃcana //
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 136, 61.2 ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi //
MBh, 12, 136, 61.2 ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi //
MBh, 12, 169, 34.2 ātmanyeva bhaviṣyāmi na māṃ tārayati prajā //
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 228, 2.1 prajñayā nirmitair dhīrāstārayantyabudhān plavaiḥ /
MBh, 12, 228, 2.2 nābudhāstārayantyanyān ātmānaṃ vā kathaṃcana //
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 260, 31.2 vidhinā vidhiyuktāni tārayanti parasparam //
MBh, 12, 261, 41.2 hriyamāṇā kathaṃ vipra kubuddhīṃstārayiṣyati /
MBh, 13, 23, 38.2 tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ //
MBh, 13, 23, 40.1 tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ /
MBh, 13, 27, 45.2 patato narake gaṅgā saṃśritān pretya tārayet //
MBh, 13, 27, 61.2 pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca //
MBh, 13, 27, 62.2 gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ //
MBh, 13, 57, 29.2 putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra //
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 58, 5.2 etāni vai pavitrāṇi tārayantyapi duṣkṛtam //
MBh, 13, 61, 74.2 itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān //
MBh, 13, 64, 5.1 sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye /
MBh, 13, 65, 29.2 āsaptamaṃ tārayati kulaṃ bharatasattama //
MBh, 13, 69, 28.1 tvayā tu tārito 'smyadya kim anyatra tapobalāt /
MBh, 13, 70, 39.2 sa durgāt tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 72, 35.2 durgāt sa tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 78, 5.2 evaṃ bhavatviti vibhur lokāṃstārayateti ca //
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 85, 47.2 tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam //
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 13, 99, 16.1 sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye /
MBh, 13, 99, 26.2 tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet //
MBh, 13, 99, 30.2 vṛkṣadaṃ putravad vṛkṣāstārayanti paratra ca //
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 129, 2.3 lokāṃstārayituṃ kṛtsnānmartyeṣu kṣitidevatāḥ //
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
Manusmṛti
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
Rāmāyaṇa
Rām, Bā, 41, 6.2 tārayeyaṃ kathaṃ caitān iti cintāparo 'bhavat //
Rām, Bā, 43, 3.1 tāritā naraśārdūla divaṃ yātāś ca devavat /
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Ay, 83, 9.2 nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm //
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 37, 8.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 38, 22.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 51, 27.1 yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 65, 34.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Yu, 107, 8.1 indralokaṃ gataḥ śrīmāṃstvayā putreṇa tāritaḥ /
Rām, Yu, 107, 16.1 tārito 'haṃ tvayā putra suputreṇa mahātmanā /
Rām, Yu, 107, 16.2 aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā //
Rām, Utt, 45, 26.1 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān /
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
BKŚS, 18, 492.2 tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham //
Daśakumāracarita
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
Divyāvadāna
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
Kūrmapurāṇa
KūPur, 1, 34, 9.1 adya me saphalaṃ janma adya me tāritaṃ kulam /
KūPur, 1, 35, 19.2 ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān //
KūPur, 1, 35, 30.1 kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
KūPur, 1, 35, 30.1 kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
KūPur, 1, 35, 30.2 divi tārayate devāṃstena tripathagā smṛtā //
KūPur, 2, 6, 33.1 yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
KūPur, 2, 20, 31.2 tāritāḥ pitarastena sa yāti paramāṃ gatim //
KūPur, 2, 26, 9.2 utpatsyate hi tatpātraṃ yat tārayati sarvataḥ //
KūPur, 2, 34, 8.2 tāritāḥ pitarastena yāsyanti paramāṃ gatim //
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 36, 20.3 pāpakartṝn api pitṝṃstārayennātra saṃśayaḥ //
KūPur, 2, 36, 45.2 tārayecca pitṝn samyag daśa pūrvān daśāparān //
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 38, 5.3 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca //
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
KūPur, 2, 39, 62.3 tāritāḥ pitarastena tṛpyantyācandratārakam //
Liṅgapurāṇa
LiPur, 1, 24, 84.1 tīrṇastārayate janturdaśa pūrvāndaśottarān /
LiPur, 1, 24, 84.2 ātmānamekaviṃśaṃ tu tārayitvā mahālaye //
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
Matsyapurāṇa
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 59, 19.1 bhūtānbhavyāṃśca manujāṃstārayeddrumasaṃmitān /
MPur, 76, 13.2 bhūtānbhavyāṃśca puruṣāṃstārayedekaviṃśatim /
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 101, 30.2 sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam /
MPur, 103, 16.3 adya me saphalaṃ janma adya me tāritaṃ kulam //
MPur, 105, 21.2 putrāndārāṃstathā bhṛtyāngaurekā prati tārayet //
MPur, 106, 28.2 narastārayate sarvāndaśa pūrvāndaśāparān //
MPur, 106, 51.1 kṣitau tārayate martyānnāgāṃstārayate'pyadhaḥ /
MPur, 106, 51.1 kṣitau tārayate martyānnāgāṃstārayate'pyadhaḥ /
MPur, 106, 51.2 divi tārayate devāṃstena tripathagā smṛtā //
MPur, 108, 5.1 kulāni tārayedrājandaśa pūrvāndaśāparān /
MPur, 108, 10.2 narastārayate sarvānyastu prāṇānparityajet //
MPur, 108, 17.2 tāritāḥ pitarastena narakātprapitāmahāḥ //
MPur, 108, 19.2 adya me saphalaṃ janma adya me tāritaṃ kulam /
MPur, 108, 21.2 diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam /
MPur, 109, 2.2 snānamātreṇa rājendra puruṣāṃstārayecchatam /
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 111, 1.3 etannaḥ sarvamākhyāhi yathā hi mama tārayet //
Nāradasmṛti
NāSmṛ, 2, 1, 202.2 alaṃ tārayituṃ śaktās tamasy ugre nimajjataḥ //
NāSmṛ, 2, 1, 203.2 tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati //
Suśrutasaṃhitā
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Viṣṇupurāṇa
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
ViPur, 6, 8, 37.2 parām ṛddhim avāpsyāmas tāritāḥ svakulodbhavaiḥ //
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
Yājñavalkyasmṛti
YāSmṛ, 1, 205.2 kapilā cet tārayati bhūyaś cāsaptamaṃ kulam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Bhāratamañjarī
BhāMañj, 13, 631.2 tāritaḥ kilbiṣād ghorādindotena kṛpālunā //
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 7.1 tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca /
Garuḍapurāṇa
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 83, 29.3 bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn /
GarPur, 1, 83, 64.1 ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
GarPur, 1, 83, 78.1 evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn /
GarPur, 1, 84, 16.1 ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān /
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 98, 8.2 kapilā cettārayet bhūyaścāsaptamaṃ kulam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
Mukundamālā
MukMā, 1, 10.2 sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam //
Skandapurāṇa
SkPur, 11, 15.2 tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
Tantrāloka
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
Haribhaktivilāsa
HBhVil, 4, 228.2 kulam ekottaraṃ tena sambhavet tāritaṃ śatam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 21.2 trailokyaṃ tārayanty ete pañcendriyaratā api //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
SDhPS, 7, 84.1 tārayatu bhagavān sattvān //
SDhPS, 7, 115.1 tārayatu bhagavān sattvān //
SDhPS, 7, 141.1 tārayatu bhagavān sattvān //
SDhPS, 7, 179.1 tārayatu bhagavān sarvasattvān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 9.1 mamāśrayasva lāṅgūlaṃ tvāmatastārayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 19, 16.2 taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale //
SkPur (Rkh), Revākhaṇḍa, 21, 3.3 tārayetsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 21, 9.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
SkPur (Rkh), Revākhaṇḍa, 43, 28.1 tārayet sarvabhūtāni sthāvarāṇi carāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 49, 42.1 kulānāṃ tārayed viṃśaṃ daśapūrvāndaśāparān /
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 51, 29.1 kulānāṃ tārayed viṃśaṃ daśa pūrvān daśāparān /
SkPur (Rkh), Revākhaṇḍa, 51, 58.1 tārayenniyataṃ dattā kulānām ekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 55, 23.1 kadā paśyati tīrthaṃ vai kadā nastārayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 55, 25.1 bhāryāpakṣe daśaiveha kulānyetāni tārayet /
SkPur (Rkh), Revākhaṇḍa, 55, 27.1 kulāni pretabhūtāni sarvāṇyapi hi tārayet /
SkPur (Rkh), Revākhaṇḍa, 85, 73.1 dātāraṃ ca tathātmānaṃ tārayanti taranti ca /
SkPur (Rkh), Revākhaṇḍa, 97, 69.1 āpadastārayiṣyāmi kṣamyatāṃ me duruttaram /
SkPur (Rkh), Revākhaṇḍa, 146, 78.1 vṛṣotsargeṇa tānsarvāṃstārayedekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 159, 87.1 tārayate tayā dhenvā sā sarijjalavāhinī /
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 57.1 tārayen narakādghorāt kulānāṃ śatamuttaram /