Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gheraṇḍasaṃhitā

Kauśikasūtra
KauśS, 4, 6, 16.0 kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati //
KauśS, 5, 10, 44.0 mantroktān daṃśayati //
Mahābhārata
MBh, 1, 55, 12.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 1, 119, 36.2 kupitair daṃśayāmāsa sarveṣvevāṅgamarmasu //
MBh, 1, 126, 29.1 tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 3, 8, 17.1 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ /
MBh, 3, 13, 76.1 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat /
MBh, 3, 17, 10.1 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ /
MBh, 3, 166, 13.2 daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ //
MBh, 3, 170, 16.2 samutpetur mahāvegā rathān āsthāya daṃśitāḥ //
MBh, 3, 172, 5.1 tataḥ sudaṃśitastena kavacena suvarcasā /
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 3, 270, 26.1 sa daṃśito 'bhiniryāya tvam adya balināṃ vara /
MBh, 3, 272, 8.1 ityuktaḥ sa tathetyuktvā ratham āsthāya daṃśitaḥ /
MBh, 4, 30, 24.3 tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ //
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 38, 23.1 sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ /
MBh, 4, 47, 19.1 agrataḥ sūtaputrastu karṇastiṣṭhatu daṃśitaḥ /
MBh, 5, 29, 43.1 ato 'nyathā rathinā phalgunena bhīmena caivāhavadaṃśitena /
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 124, 7.2 virāṭaśca śikhaṇḍī ca śaiśupāliśca daṃśitāḥ //
MBh, 5, 128, 11.1 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ /
MBh, 5, 132, 25.1 nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān /
MBh, 5, 149, 20.1 dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ /
MBh, 5, 149, 50.1 agrānīke bhīmaseno mādrīputrau ca daṃśitau /
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 5, 154, 7.1 paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ /
MBh, 5, 179, 12.2 daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā //
MBh, 5, 180, 21.2 pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ //
MBh, 5, 181, 3.1 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam /
MBh, 5, 196, 11.2 kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ //
MBh, 6, 41, 12.3 daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva //
MBh, 6, 46, 35.1 mādrīputrau ca sahitau draupadeyāśca daṃśitāḥ /
MBh, 6, 46, 55.2 sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ //
MBh, 6, 48, 3.2 abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ //
MBh, 6, 48, 7.1 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ /
MBh, 6, 50, 38.2 khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ //
MBh, 6, 52, 8.2 dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 55, 16.2 abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ //
MBh, 6, 55, 69.1 so 'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ /
MBh, 6, 71, 12.2 sūryodaye mahārāja punar yuddhāya daṃśitāḥ //
MBh, 6, 71, 19.2 vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ //
MBh, 6, 73, 52.1 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ /
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 77, 18.1 duryodhanastu samare daṃśito ratham āsthitaḥ /
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 6, 95, 19.2 parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ //
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 95, 32.2 pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau //
MBh, 6, 95, 34.3 agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ //
MBh, 6, 95, 37.2 kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ //
MBh, 6, 97, 36.2 raṇāya mahate yuktā daṃśitā bharatarṣabha //
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 103, 77.2 mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ //
MBh, 6, 106, 5.1 virāṭadrupadau vṛddhau kuntibhojaśca daṃśitaḥ /
MBh, 6, 107, 1.2 sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā /
MBh, 6, 108, 13.2 dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ //
MBh, 6, 112, 137.1 taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ /
MBh, 6, 114, 65.1 tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ /
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 7, 6, 2.2 dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ //
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 24, 25.2 viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ //
MBh, 7, 45, 21.1 āvavrustasya panthānaṃ gajānīkena daṃśitāḥ /
MBh, 7, 63, 14.1 padātīnāṃ sahasrāṇi daṃśitānyekaviṃśatiḥ /
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 78, 46.1 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau /
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 85, 67.1 soyodhano hi sahasā gato droṇena daṃśitaḥ /
MBh, 7, 95, 12.1 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ /
MBh, 7, 95, 43.2 jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ //
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 101, 23.1 sārathe yāhi yatraiṣa droṇastiṣṭhati daṃśitaḥ /
MBh, 7, 106, 21.2 dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam //
MBh, 7, 110, 20.1 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān /
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 133, 33.3 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 133, 42.2 aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ /
MBh, 7, 133, 55.1 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ /
MBh, 7, 133, 57.2 jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ //
MBh, 7, 134, 30.1 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ /
MBh, 7, 139, 26.2 bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ //
MBh, 7, 145, 37.1 tāvakāśca mahārāja karṇaputraśca daṃśitaḥ /
MBh, 7, 150, 61.2 kṣitiṃ dyāṃ ca diśaścaiva māyayāvṛtya daṃśitaḥ //
MBh, 7, 158, 50.1 tato bherīḥ samājaghnuḥ śaṅkhān dadhmuśca daṃśitāḥ /
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 8, 1, 35.1 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi /
MBh, 8, 7, 31.1 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ /
MBh, 8, 7, 38.2 dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam //
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
MBh, 8, 31, 17.1 madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ /
MBh, 8, 32, 43.1 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ /
MBh, 8, 43, 4.1 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ /
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 64, 5.2 diśaś ca sainyaṃ ca śitair ajihmagaiḥ parasparaṃ prorṇuvatuḥ sma daṃśitau //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 9, 7, 23.1 prayāṇe madrarājo 'bhūnmukhaṃ vyūhasya daṃśitaḥ /
MBh, 9, 21, 16.2 apaśyamānā rājānaṃ paryavartanta daṃśitāḥ //
MBh, 9, 22, 33.1 asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ /
MBh, 9, 23, 4.2 yatraite satalatrāṇā rathāstiṣṭhanti daṃśitāḥ //
MBh, 9, 25, 30.2 daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 54, 9.1 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam /
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 12, 22, 9.1 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi /
MBh, 12, 100, 9.2 sādinām antarā sthāpyaṃ pādātam iha daṃśitam //
MBh, 13, 31, 37.1 niṣkramya te naravyāghrā daṃśitāścitrayodhinaḥ /
MBh, 14, 73, 2.2 viṣayānte tato vīrā daṃśitāḥ paryavārayan //
MBh, 14, 74, 6.1 punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ /
Rāmāyaṇa
Rām, Ay, 2, 27.1 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ /
Agnipurāṇa
AgniPur, 249, 2.1 tato bāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ /
Amarakośa
AKośa, 2, 532.1 saṃnaddho varmitaḥ sajjo daṃśito vyūḍhakaṅkaṭaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 110.2 markoṭair daṃśayecchidraṃ teṣu lagneṣu cāharet //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
Matsyapurāṇa
MPur, 127, 9.2 rathaṃ tamomayaṃ tasya vahanti sma sudaṃśitāḥ //
MPur, 134, 28.2 daṃśitā yuddhasajjāśca tiṣṭhadhvaṃ prodyatāyudhāḥ //
MPur, 148, 89.1 musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ /
MPur, 150, 36.1 tasyāpare tu gātreṣu daśanairapyadaṃśayan /
MPur, 153, 163.1 daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ /
MPur, 173, 11.1 lohajālena mahatā sagavākṣeṇa daṃśitam /
Suśrutasaṃhitā
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Viṣṇupurāṇa
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 20, 22.2 daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.1 ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 17.2 anvādravad daṃśita ugradhanvā kapidhvajo guruputraṃ rathena //
Bhāratamañjarī
BhāMañj, 7, 774.1 eṣo 'haṃ samayaprakhyāṃ gadāmādāya daṃśitaḥ /
Garuḍapurāṇa
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
Gheraṇḍasaṃhitā
GherS, 3, 29.2 na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ //