Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 16, 14.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 1, 16, 14.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 3.0 aparārdhād avadāya pūrvārdhād avadyati //
BaudhŚS, 1, 17, 3.0 aparārdhād avadāya pūrvārdhād avadyati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 9.0 dviḥ puroḍāśasyāvadyati dviḥ śṛtasya dvir dadhnaḥ //
BaudhŚS, 1, 17, 14.0 athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 1, 17, 15.0 sakṛd dakṣiṇasya puroḍāśasyottarārdhād avadyati sakṛd dhruvājyāt sakṛd uttarasya puroḍāśasya sakṛcchṛtasya sakṛd dadhnaḥ //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 5.0 dvir dhruvājyād avadyati dvir uttarasya puroḍāśasya dviḥ śṛtasya dvir dadhnaḥ //
BaudhŚS, 1, 18, 9.0 caturavāntareḍām avadyati //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 6.0 atha juhūpabhṛtor upastṛṇāna āha indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 7.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 4, 8, 7.0 pūrvārdhād avadāyāparārdhād avadyati //
BaudhŚS, 4, 8, 10.0 athopabhṛti sviṣṭakṛte sakṛd uttarārdhād avadyati //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 8, 37.0 atha plakṣaśākhāyāṃ hṛdayaṃ nidhāya svadhitinā tasyāgre 'vadyann āha //
BaudhŚS, 4, 9, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 9, 2.0 hṛdayasyaivāgre dvir avadyati //
BaudhŚS, 4, 10, 18.0 uttānāyai jāghanyai hotra iḍām avadyati //