Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
MS, 1, 10, 18, 35.0 pañcakṛtvo 'vadyati //
MS, 1, 11, 9, 14.0 yasyāvadyati sa devalokaḥ //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 2, 1, 9, 17.0 upariṣṭād aindrasyāvadyed adhastān mārutasya //
MS, 2, 1, 9, 21.0 madhya āmikṣāyāḥ puroḍāśaṃ nidhāyobhayasyāvadyet //
MS, 2, 1, 9, 25.0 paryūham avadyati //
MS, 2, 2, 2, 29.0 catvāricatvāri kṛṣṇalāny avadyati //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 3, 7, 39.0 paryūham avadyati //
MS, 2, 4, 5, 24.0 sarveṣām atighātam avadyati //
MS, 3, 10, 3, 1.0 hṛdayasyāvadyati //
MS, 3, 10, 3, 2.0 manasa eva tenāvadyati //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 4.0 jihvāyā avadyati //
MS, 3, 10, 3, 5.0 vāca eva tenāvadyati //
MS, 3, 10, 3, 7.0 śyenasyāvadyati //
MS, 3, 10, 3, 8.0 vakṣasa eva tenāvadyati //
MS, 3, 10, 3, 10.0 doṣṇo 'vadāya pārśvayor avadyati //
MS, 3, 10, 3, 10.0 doṣṇo 'vadāya pārśvayor avadyati //
MS, 3, 10, 3, 12.0 yakno 'vadyati //
MS, 3, 10, 3, 13.0 madhyasyaiva tenāvadyati //
MS, 3, 10, 3, 14.0 matasnayor avadyati //
MS, 3, 10, 3, 15.0 rūpasyaiva tenāvadyati //
MS, 3, 10, 3, 16.0 śroṇyā avadāya gudasyāvadyati //
MS, 3, 10, 3, 16.0 śroṇyā avadāya gudasyāvadyati //
MS, 3, 10, 3, 17.0 tad uttamasyāvadyati //
MS, 3, 10, 3, 19.0 yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt //
MS, 3, 10, 3, 21.0 tasmāt tasyottamasyāvadyati //
MS, 3, 10, 3, 23.0 hṛdayasyāvadāya jihvāyā avadyati //
MS, 3, 10, 3, 23.0 hṛdayasyāvadāya jihvāyā avadyati //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 26.0 ekādaśa kṛtvo 'vadyati //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 31.0 tāni dvirdvir avadyati //
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 39.0 atha vai prāṇasyāpānasya vyānasya teṣām anavattam //
MS, 3, 10, 3, 40.0 yat tryaṅgāṇām avadyati //
MS, 3, 10, 3, 41.0 tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati //
MS, 3, 10, 3, 48.0 tasmād ato 'vadyati //
MS, 3, 10, 3, 49.0 akṣṇayāṅgānām avadyati //
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //