Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 2, 2, 11, 2.4 aindrasyāvadyan brūyāt /
TS, 2, 2, 11, 2.7 mārutasyāvadyan brūyāt /
TS, 2, 2, 11, 3.3 yathādevatam avadāya yathādevataṃ yajet /
TS, 2, 2, 11, 3.10 aindrasyāvadāya vaiśvadevasyāvadyed athaindrasya //
TS, 2, 2, 11, 3.10 aindrasyāvadāya vaiśvadevasyāvadyed athaindrasya //
TS, 5, 3, 12, 14.0 tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 2, 2, 17.0 pañca kṛtvo 'vadyati //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 10, 3.1 paśor avadyati /
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.4 madhyato gudasyāvadyati madhyato hi prāṇa uttamasyāvadyati //
TS, 6, 3, 10, 4.4 madhyato gudasyāvadyati madhyato hi prāṇa uttamasyāvadyati //
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 4, 1, 4.0 jaghanārdhād avadyati //
TS, 6, 4, 1, 6.0 sthavimato 'vadyati //
TS, 6, 4, 1, 8.0 asambhindann avadyati prāṇānām asambhedāya //
TS, 6, 4, 1, 36.0 prāṇānāṃ vā eṣo 'vadyati yo 'vadyati gudasya //
TS, 6, 4, 1, 36.0 prāṇānāṃ vā eṣo 'vadyati yo 'vadyati gudasya //