Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Meghadūta
Nāṭyaśāstra
Bhāgavatapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrāloka
Caurapañcaśikā
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 1, 13.3 dūredṛśaṃ gṛhapatim atharyum iti mathitvāvadadhyāt //
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
Atharvaveda (Paippalāda)
AVP, 5, 18, 1.1 uta devā avahitaṃ devā ud dharatā punaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 13, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
AVŚ, 12, 5, 30.0 pāpmādhidhīyamānā pāruṣyam avadhīyamānā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 11.0 musalam avadadhāti adrir asi vānaspatyaḥ sa idaṃ devebhyo havyaṃ suśami śamiṣveti //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 14, 15.0 athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 3.0 dvitīyam avadānāni saṃbhidyāvadadhāti //
BaudhŚS, 1, 19, 18.0 atha prastarāt tṛṇaṃ pracchidya juhvām avadadhāti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 4.0 traidhaṃ gudaṃ kṛtvāṇimat sviṣṭakṛte nidadhāti sthavimad upayaḍbhyo madhyaṃ dvaidhaṃ kṛtvā juhvām avadadhāti //
BaudhŚS, 4, 9, 5.0 atha vṛkyamedo yūṣann avadhāya tena juhūṃ prorṇoti //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 7, 8, 9.0 te te dhāmāny uśmasī gamadhya ity avaṭe 'vadadhāti //
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 7.0 tasya madhyamaṃ juhvāṃ dvaidhaṃ kṛtvāvadadhāti sthaviṣṭham upabhṛty aṇiṣṭham iḍāyāṃ dvaidhaṃ kṛtvā //
BhārŚS, 7, 19, 8.0 yūṣe medo 'vadhāya medasopabhṛtaṃ prorṇoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
Chāndogyopaniṣad
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
Gopathabrāhmaṇa
GB, 2, 2, 4, 4.0 avadhīyeta somaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
Jaiminīyabrāhmaṇa
JB, 1, 245, 14.0 tāsu sma tvā yo 'ntar avadadhāti taṃ smaivodgātāraṃ vṛṇīṣva //
JB, 1, 246, 12.0 tad antar yajamānam avadadhāti //
JB, 1, 246, 18.0 tad antar yajamānam avadadhāti //
Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 2, 7, 10.0 pūtirajjur iti pūtirajjum avadhāya //
KauśS, 3, 3, 14.0 śaṣpahaviṣām avadhāya //
KauśS, 4, 9, 10.1 atra tava rādhyatām ity agram avadadhāti //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 3, 6.0 vāśākāmpīlasitīvārasadaṃpuṣpā avadhāya //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 6, 1, 45.0 kośa uraḥśiro 'vadhāya padāt pāṃsūn //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
KauśS, 7, 4, 15.0 amamrim ojomānīṃ codapātre 'vadhāya //
KauśS, 8, 5, 13.0 ava dhehīty avadadhatam //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 3.0 sahāvadadhāti //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 25.0 hiraṇyam avadhāya dvir abhighāraṇaṃ some //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
KātyŚS, 10, 2, 5.0 vāsaḥprabaddhaṃ hiraṇyaṃ havanyām avadhāya caturgṛhītam ud u tyam iti //
KātyŚS, 10, 4, 10.0 ādhavanīye camase vā somavati grāvṇo 'vadhāya sthāne nidadhāti //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
Kāṭhakasaṃhitā
KS, 11, 8, 34.0 hiraṇyaṃ ghṛte 'vadadhāti //
KS, 14, 7, 36.0 cātvāle 'vadadhāti //
KS, 19, 10, 29.0 mathitvā gataśrer avadadhyāt //
KS, 19, 10, 32.1 anyata āhṛtyāvadadhyād yaṃ kāmayeta bhrātṛvyam asmai janayeyam iti /
KS, 19, 10, 33.0 bhṛjjanād avadadhyād annakāmasya //
KS, 19, 10, 36.0 yo vṛkṣa upari dīpyeta tasyāvadadhyāt svargakāmasya //
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
KS, 19, 10, 42.0 muñjān avadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
MS, 1, 6, 12, 61.0 tām ukhāyām avādadhāt //
MS, 1, 8, 5, 53.2 agnihotrahavaṇīṃ pratapya hasto 'vadheyaḥ //
MS, 1, 8, 5, 54.0 hasto vā pratapyāgnihotrahavaṇyām avadheyaḥ //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 3, 10, 3, 68.0 yaddhiraṇyam avadhāya juhoti //
Mānavagṛhyasūtra
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
MānGS, 2, 11, 14.2 iti madhyamaṃ vaṃśam avadadhāti //
Pañcaviṃśabrāhmaṇa
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
Taittirīyasaṃhitā
TS, 1, 7, 1, 3.1 saiṣāntarā prayājānūyājān yajamānasya loke 'vahitā /
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 5, 1, 9, 41.1 yaṃ kāmayeta bhrātṛvyam asmai janayeyam ity anyatas tasyāhṛtyāvadadhyāt //
TS, 5, 1, 9, 43.1 ambarīṣād annakāmasyāvadadhyāt //
TS, 5, 1, 9, 46.1 muñjān avadadhāti //
TS, 5, 1, 9, 51.1 krumukam avadadhāti //
TS, 5, 2, 2, 46.1 jyotiṣmatībhyām avadadhāti //
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 1, 7, 10.0 yad abaddham avadadhyād garbhāḥ prajānām parāpātukāḥ syuḥ //
TS, 6, 1, 7, 11.0 baddham avadadhāti garbhāṇāṃ dhṛtyai //
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 4, 2, 11.0 jyotiṣyā vā gṛhṇīyāddhiraṇyaṃ vāvadhāya //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 19, 2.0 traidhaṃ medo vibhajya yūṣṇy avadhāya tṛtīyena juhūṃ prorṇoti tṛtīyenopabhṛtaṃ ca //
VaikhŚS, 10, 19, 4.0 klomānaṃ plīhānaṃ purītatam ityavadhāya yūṣṇopasiñcati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 21.1 pātryā vā sphyam avadhāyānasān mantrān japan //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 3, 1, 9.1 udagagraṃ pavitram avadadhāti //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 3, 26.1 anabhighnann aparyāvartayan vedena pramṛjya pātryām avadadhāti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 6, 3, 2.1 yavo 'sīti yavān avadadhāti //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 3, 12.1 tā te dhāmānīty avadadhāti //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 2, 24.0 mārutyāṃ pratiprasthātā meṣam avadadhāti vāruṇyām adhvaryur meṣīm //
VārŚS, 2, 1, 1, 42.1 aditiṣ ṭveti gartaṃ khātvā devānāṃ tvā patnīr ity avadadhāti //
VārŚS, 2, 1, 2, 21.1 jātam avadadhyād ity āmnātāni kāmyāni //
VārŚS, 2, 1, 3, 5.1 tasyāṃ ṣaḍudyāvaṃ mauñjaśikyam avadhāya /
VārŚS, 2, 1, 6, 32.0 udapurā nāmāsīti maṇḍalām avadadhyāt //
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 1, 31, 22.2 yadi prayacched dantān skuptvā tasminn avadhāya prayacchet //
Āpastambagṛhyasūtra
ĀpGS, 17, 3.1 kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti //
ĀpGS, 20, 6.1 odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 7, 10, 8.0 te te dhāmānīty avaṭe 'vadadhāti //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 22, 9.0 udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 24, 5.1 daivatānāṃ dvir dvir avadāya juhvām avadadhāti /
ĀpŚS, 7, 24, 6.1 gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 11, 12.7 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antar iti //
ĀpŚS, 18, 4, 1.0 prāṅ māhendrāt kṛtvā naivāre sarpir ānīya cātvāle 'vadadhāti //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 19, 6, 3.1 tasmin vaidalaṃ śuṇḍāmukham avadadhāti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 25, 2.1 udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 9, 7.1 vrīhiyavamatībhir adbhir hiraṇyam avadhāya śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 4, 5, 5.0 aṅguṣṭhopakaniṣṭhikābhyām ekaikam asthyasaṃhrādayanto avadadhyuḥ //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.1 athokhāmavadadhāti /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 4.0 udapātre 'vadhāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 6.0 tasmād idaṃ bahu viśvarūpam udare 'nnam avadhīyate //
Ṛgveda
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 4, 13, 4.2 davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ //
ṚV, 10, 137, 1.1 uta devā avahitaṃ devā un nayathā punaḥ /
Arthaśāstra
ArthaŚ, 2, 3, 9.1 agnir avahito hi tasmin vasati //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Aṣṭasāhasrikā
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
Carakasaṃhitā
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 3, 22.1 sarvatrāvahitajñānaḥ sarvabhāvān parīkṣate /
Mahābhārata
MBh, 1, 55, 13.2 mokṣaṇe pratighāte ca viduro 'vahito 'bhavat //
MBh, 1, 107, 21.1 tatastāṃsteṣu kuṇḍeṣu garbhān avadadhe tadā /
MBh, 1, 184, 2.1 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ /
MBh, 3, 292, 6.2 mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ //
MBh, 7, 122, 53.2 atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 121, 6.2 jāgarti sa kathaṃ daṇḍaḥ prajāsvavahitātmakaḥ //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
Rāmāyaṇa
Rām, Ay, 21, 1.1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
Rām, Ki, 37, 28.1 ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava /
Saundarānanda
SaundĀ, 17, 3.2 mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha //
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 55.1 darśanādyair avahitas tat samyag upalakṣayet /
AHS, Sū., 12, 62.1 tān lakṣayed avahito vikurvāṇān pratijvaram /
AHS, Sū., 12, 69.2 dṛśyate 'py anyathākāraṃ tasminn avahito bhavet //
AHS, Sū., 12, 78.3 ānantyaṃ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam //
AHS, Nidānasthāna, 16, 55.2 tāṃ lakṣayed avahito yathāsvaṃ lakṣaṇodayāt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.21 tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣeta //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 5, 246.2 jāmātraivāhito garbhas tac cedam avadhīyatām //
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
BKŚS, 10, 257.2 phalena jñāsyasīty uktvā prastāvāvahito 'bhavam //
BKŚS, 11, 45.2 mayopāyaḥ prayukto 'sau katham ity avadhīyatām //
BKŚS, 12, 39.2 prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām //
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 18, 3.2 yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām //
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 24, 12.2 kimartham iti tenokte tayoktam avadhīyatām //
Daśakumāracarita
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
Divyāvadāna
Divyāv, 18, 31.1 tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Kāvyālaṃkāra
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
Meghadūta
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 7.1 bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.1 yathā hy avahito vahnirdāruṣvekaḥ svayoniṣu /
BhāgPur, 3, 5, 41.1 yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 16, 8.2 yad brāhmaṇasya mukhataś carato 'nughāsaṃ tuṣṭasya mayy avahitair nijakarmapākaiḥ //
BhāgPur, 11, 10, 1.2 mayoditeṣv avahitaḥ svadharmeṣu madāśrayaḥ /
Gītagovinda
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
Hitopadeśa
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Kathāsaritsāgara
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 6.0 vipretyāmantraṇena vaktā śrotāraṃ munim avahitaṃ karoti //
Rasaratnākara
RRĀ, R.kh., 2, 2.1 dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /
Rasendracintāmaṇi
RCint, 3, 226.1 kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
Tantrāloka
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
Caurapañcaśikā
CauP, 1, 33.1 adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 5.0 avadhāya prāśnīyāt //
ŚāṅkhŚS, 4, 15, 8.6 ucchvañcamāneti parimite 'vadhāya /
ŚāṅkhŚS, 4, 18, 5.2 vapām avadhāyābhighārya /
ŚāṅkhŚS, 4, 19, 7.2 teṣu lohitamiśram ūvadhyam avadhāya /
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //
ŚāṅkhŚS, 16, 13, 4.0 uta devā avahitaṃ muñcāmi tvā haviṣā jīvanāya kam akṣībhyāṃ te nāsikābhyāṃ vāta ā vātu bheṣajam ity anupūrvaṃ sūktaiḥ //