Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Caurapañcaśikā
Parāśaradharmasaṃhitā
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 22, 13.1 tathaiva kṛṣṇājinam ādāyāvadhūnoti //
Kauśikasūtra
KauśS, 11, 9, 27.1 akṣann ity uttarasicam avadhūya //
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
Kāṭhakasaṃhitā
KS, 11, 10, 80.0 kṛṣṇājinam avadhūnoti //
KS, 12, 3, 50.0 tad enān muhuḥ prayujyamānam avādhūnuta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.3 adityās tvag asy avadhūtaṃ rakṣo /
MS, 1, 1, 6, 2.4 avadhūtārātiḥ /
MS, 1, 1, 7, 1.7 avadhūtaṃ rakṣo 'vadhūtārātiḥ /
MS, 1, 1, 7, 1.7 avadhūtaṃ rakṣo 'vadhūtārātiḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.7 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
TS, 1, 1, 5, 1.7 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
TS, 1, 1, 6, 1.1 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
TS, 1, 1, 6, 1.1 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
Taittirīyāraṇyaka
TĀ, 2, 2, 3.0 yat pradakṣiṇaṃ prakramanti tena pāpmānam avadhūnvanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
VSM, 1, 14.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
VSM, 1, 19.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
VSM, 1, 19.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
VārŚS, 1, 2, 4, 40.1 adityās tvag asīti kṛṣṇājinam ādāyāvadhūtaṃ rakṣa ity utkare trir avadhūnoty upariṣṭādgrīvam udagāśasanam //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 11.0 pāṇiṃ ca nāvadhūnuyāt //
Āpastambaśrautasūtra
ĀpŚS, 19, 27, 11.1 ye devā divibhāgā ity upary āhavanīye kṛṣṇājinam avadhūnoty ūrdhvagrīvaṃ bahiṣṭād viśasanam //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 1, 2, 1, 14.2 sa kṛṣṇājinamādatte śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva bandhus tat pratīcīnagrīvam upastṛṇāty adityāstvagasi prati tvāditirvettviti so 'sāveva bandhuḥ //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
Ṛgveda
ṚV, 1, 78, 4.1 tam u tvā vṛtrahantamaṃ yo dasyūṃr avadhūnuṣe /
ṚV, 6, 47, 17.2 anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti //
Buddhacarita
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
Mahābhārata
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 151, 18.19 utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi /
MBh, 3, 49, 18.2 avadhūya mahārāja gacchema svargam uttamam //
MBh, 3, 266, 35.2 hṛtadāro 'vadhūtaśca nāhaṃ jīvitum utsahe //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 32, 30.1 anujñāto rathavegāvadhūtaḥ śrānto nipadye śayanaṃ nṛsiṃha /
MBh, 5, 148, 2.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ /
MBh, 6, 44, 17.1 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ /
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 13, 24, 6.2 ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 101, 36.2 avajñātāvadhūtāśca nirdahantyadhamānnarān //
Manusmṛti
ManuS, 5, 125.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Rāmāyaṇa
Rām, Bā, 18, 6.1 avadhūte tathā bhūte tasmin niyamaniścaye /
Rām, Bā, 65, 22.1 ātmānam avadhūtaṃ te vijñāya munipuṃgava /
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 27, 21.2 vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya //
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Saundarānanda
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 79.1 loladbhrūlatayā vipakṣadigupanyāse'vadhūtaṃ śiras tadvṛttāntanirīkṣaṇe kṛtanamaskāro vilakṣaḥ sthitaḥ /
Daśakumāracarita
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 2, 61.1 sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa //
DKCar, 2, 2, 370.1 teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat //
DKCar, 2, 6, 135.1 sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 3, 18.2 vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām //
Kir, 6, 3.1 avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ /
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Kir, 17, 59.1 ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
Kūrmapurāṇa
KūPur, 2, 17, 14.2 avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
Meghadūta
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Tantrākhyāyikā
TAkhy, 2, 358.1 vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ /
TAkhy, 2, 376.1 vātavṛṣṭyavadhūtasyeti //
Viṣṇupurāṇa
ViPur, 5, 20, 54.1 saṃnipātāvadhūtaistu cāṇūreṇa samaṃ hariḥ /
Viṣṇusmṛti
ViSmṛ, 23, 38.1 pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 17.2 kurvanti kāmaṃ pavanāvadhūtāḥ paryutsukaṃ mānasamaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 1, 19.2 alakṣitaḥ svair avadhūtaveṣo vratāni cere haritoṣaṇāni //
BhāgPur, 4, 4, 21.2 tadannatṛptair asuhṛdbhir īḍitā avyaktaliṅgā avadhūtasevitāḥ //
BhāgPur, 4, 26, 18.2 purañjanaḥ svamahiṣīṃ nirīkṣyāvadhutāṃ bhuvi /
Bhāratamañjarī
BhāMañj, 13, 1001.2 avajñāto 'vadhūtaśca śūnyācāro 'pyanāśrayaḥ //
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
Tantrāloka
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Āryāsaptaśatī
Āsapt, 2, 436.2 tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi //
Caurapañcaśikā
CauP, 1, 34.2 līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrchati manaḥ sutarāṃ madīyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 65.2 saṭāvadhūtajalado dantadyutijitaprabhaḥ //