Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 38, 24.1 anukrośātmatāṃ tasya śamīkasyāvadhārya tu /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 5, 15, 10.1 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya /
MBh, 5, 149, 2.2 keśavasyāpi yad vākyaṃ tat sarvam avadhāritam //
MBh, 5, 151, 24.2 vacanaṃ tat tvayā rājannikhilenāvadhāritam //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 6, 61, 14.2 śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya /
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 14, 49, 1.3 samastam iha tacchrutvā samyag evāvadhāryatām //