Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 4.0 kukṣau śithile hṛdayabandhaṃ muktvā saśūle jaghane prajāyata ityavadhārayet //
Mahābhārata
MBh, 1, 38, 24.1 anukrośātmatāṃ tasya śamīkasyāvadhārya tu /
MBh, 1, 146, 28.4 śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru //
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 5, 15, 10.1 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya /
MBh, 5, 149, 2.2 keśavasyāpi yad vākyaṃ tat sarvam avadhāritam //
MBh, 5, 151, 24.2 vacanaṃ tat tvayā rājannikhilenāvadhāritam //
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 6, 61, 14.2 śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya /
MBh, 8, 27, 53.3 śalyam āha susaṃkruddho vākśalyam avadhārayan //
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 18, 26.1 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan /
MBh, 12, 306, 21.2 tathaiva lomaharṣācca purāṇam avadhāritam //
MBh, 14, 49, 1.3 samastam iha tacchrutvā samyag evāvadhāryatām //
Rāmāyaṇa
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 101, 23.1 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām /
Rām, Yu, 3, 29.2 hateti nagarī laṅkā vānarair avadhāryatām //
Saundarānanda
SaundĀ, 7, 48.1 pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 68.1 iti śrutvā dvijātibhyo yuktam ity avadhārya ca /
BKŚS, 5, 79.1 alaṃ cātiprasaṅgena saṃkṣepād avadhāryatām /
BKŚS, 21, 135.1 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam /
Daśakumāracarita
DKCar, 1, 1, 45.2 tannikhilaṃ daivāyattamevāvadhārya kāryam //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
Harṣacarita
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kumārasaṃbhava
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
Kāmasūtra
KāSū, 6, 2, 4.5 tadavadhārya praśaṃsāviṣaye bhāṣaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 495.1 asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
Kāvyālaṃkāra
KāvyAl, 6, 22.2 iyattā kena vāmīṣāṃ viśeṣādavadhāryate //
Matsyapurāṇa
MPur, 70, 44.2 ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam //
MPur, 156, 33.1 ityuktaḥ śaṃkaraḥ śaṅkāṃ kāṃcitprāpyāvadhārayat /
MPur, 167, 62.2 tadetadakhilaṃ sarvaṃ mārkaṇḍeyāvadhāraya //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 2.0 tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 11.0 yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 19.0 evaśabdo guroḥ prādhānyam avadhārayati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 116.0 evaśabdaḥ prasādasyānyānapekṣatvam avadhārayati //
Suśrutasaṃhitā
Su, Sū., 15, 38.1 eṣāṃ samatvaṃ yaccāpi bhiṣagbhir avadhāryate /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.8 yathā vyagracittaḥ samyakkathitam api nāvadhārayati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
Tantrākhyāyikā
TAkhy, 1, 20.1 ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān //
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
TAkhy, 1, 434.1 ity avadhārya tatsakāśaṃ gatāḥ //
TAkhy, 2, 220.1 evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham //
TAkhy, 2, 229.1 ity avadhārya tathā kṛtavān //
TAkhy, 2, 256.1 hṛtān avadhārayasveti //
TAkhy, 2, 331.1 evaṃ mayākarṇyāvadhāritam //
Viṣṇupurāṇa
ViPur, 3, 4, 4.2 caturyugeṣu racitānsamasteṣvavadhāraya //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 16, 2.1 atha durvasor vaṃśam avadhāraya //
ViPur, 5, 1, 53.3 taducyatāmaśeṣaṃ ca siddham evāvadhāryatām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 29.1 tatra yogāṅgānyavadhāryante //
Śatakatraya
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 2, 26.2 mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 7.1 udbhūtaṃ jñānadurmitram avadhāryātidurbalaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 3, 19, 1.2 avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ /
BhāgPur, 3, 20, 28.1 so 'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 11, 6, 28.2 avadhāritam etan me yad āttha vibudheśvara /
Garuḍapurāṇa
GarPur, 1, 11, 30.2 aṣṭānāṃ pūrvabījānāṃ kramaśastvavadhārayet //
GarPur, 1, 166, 4.2 samāsavyāsato doṣabhedānāmavadhārya ca //
Hitopadeśa
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Kathāsaritsāgara
KSS, 4, 1, 124.1 evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
KSS, 5, 2, 158.1 tataścānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ /
Mātṛkābhedatantra
MBhT, 6, 4.3 tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 6.0 rasaḥ avadhārayati ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.2 haribrahmeśvarebhyaśca praṇamyaivāvadhārayet //
Rasārṇava
RArṇ, 1, 5.1 tvatprasādācchrutaṃ sarvam aśeṣamavadhāritam /
Rājanighaṇṭu
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 9, 27.0 atra ca parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet //
Tantrāloka
TĀ, 19, 38.2 paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ //
TĀ, 26, 28.1 avadhāryā pravṛttestamabhyasyenmanasā svayam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 20.0 yato dūtādhikārādau yāni riṣṭāni tāni dṛśyamānanimittāny apy āgamādeva riṣṭatvenāvadhāryante //
ĀVDīp zu Ca, Cik., 1, 2, 1.0 pūrvasthānoktalakṣaṇābhāvenāvadhāritāyuṣmadbhāvena cikitsā dharmārthayaśaskarī kartavyetyanantaraṃ cikitsābhidhāyakaṃ sthānam ucyate //
Śukasaptati
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Gheraṇḍasaṃhitā
GherS, 1, 4.3 kathayāmi hi te tattvaṃ sāvadhāno 'vadhāraya //
GherS, 7, 6.2 ṣaḍvidho 'yaṃ rājayogaḥ pratyekam avadhārayet //
Gorakṣaśataka
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Haribhaktivilāsa
HBhVil, 2, 198.1 upasannāṃs tato jñātvā hṛdayenāvadhārayet /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
Rasārṇavakalpa
RAK, 1, 449.3 īśvarīkalpamāhātmyaṃ yathāvad avadhāraya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 97.2 śrutvā dharmasya sarvasvaṃ śrutvā caivāvadhārya tat //
SkPur (Rkh), Revākhaṇḍa, 60, 46.2 saṃpṛṣṭāstairmahārāja yathā tadavadhāraya //
SkPur (Rkh), Revākhaṇḍa, 97, 38.2 vasurājñā tato lekho gṛhya haste 'vadhāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 28.2 dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam /
SkPur (Rkh), Revākhaṇḍa, 209, 77.2 avadhāraya deveśa budhyasva yadanantaram //