Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
Buddhacarita
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 14, 16.1 pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ /
Mahābhārata
MBh, 1, 176, 29.45 nakhāgraiḥ pāṭayāmāsa kuśālekhaviśāradaiḥ /
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 3, 43, 3.1 nabho vitimiraṃ kurvañjaladān pāṭayann iva /
MBh, 3, 264, 47.1 khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām /
MBh, 3, 281, 1.3 kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat //
MBh, 3, 281, 2.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata /
MBh, 3, 281, 67.2 tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat //
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 12, 121, 18.1 bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā /
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 13, 117, 29.2 pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ //
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 28.2 utpāṭyapāṭyasīvyaiṣyalekhyapracchānakuṭṭanam //
AHS, Sū., 29, 18.2 pāṭayed dvyaṅgulaṃ samyag dvyaṅgulatryaṅgulāntaram //
AHS, Sū., 29, 48.1 vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret /
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā /
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Cikitsitasthāna, 11, 52.1 śalyaṃ syāt sevanīṃ muktvā yavamātreṇa pāṭayet /
AHS, Cikitsitasthāna, 13, 28.2 pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau //
AHS, Cikitsitasthāna, 13, 34.1 pakve ca pāṭite tailam iṣyate vraṇaśodhanam /
AHS, Cikitsitasthāna, 15, 108.2 pāṭayed udaraṃ muktvā vāmataścaturaṅgulāt //
AHS, Cikitsitasthāna, 18, 33.2 pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet //
AHS, Kalpasiddhisthāna, 2, 45.2 tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ //
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 22, 34.2 rakṣet pākaṃ himaiḥ pakvaḥ pāṭyo dāhyo 'vagāḍhakaḥ //
AHS, Utt., 26, 47.1 tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet /
AHS, Utt., 28, 25.1 athāntarmukham eṣitvā samyak śastreṇa pāṭayet /
AHS, Utt., 28, 26.2 nāḍīrekāntarāḥ kṛtvā pāṭayecchataponakam //
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā vā dahen medasi sūddhṛte //
AHS, Utt., 30, 33.1 upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
Bodhicaryāvatāra
BoCA, 7, 21.1 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 78.2 kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti //
BKŚS, 18, 166.2 śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān //
BKŚS, 18, 272.1 tataḥ parāṅmukhībhūya svaśātakam apāṭayam /
BKŚS, 22, 175.2 pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti //
BKŚS, 22, 282.1 pāṭayitvā ca tāṃ tasyās tantuśaḥ kaṇṭhakaṇṭhikām /
Daśakumāracarita
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
Harivaṃśa
HV, 3, 107.1 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha /
Matsyapurāṇa
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 16, 13.2 tāṃ dvidhā pāṭayitvā tu chittvā copari saṃdhayet //
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Nid., 16, 12.1 kṣatajābhau vidīryete pāṭyete cābhighātataḥ /
Su, Cik., 2, 61.1 tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Utt., 17, 24.1 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā /
Su, Utt., 43, 6.2 nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca //
Tantrākhyāyikā
TAkhy, 1, 20.1 ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān //
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
Viṣṇupurāṇa
ViPur, 1, 21, 38.2 sa pāṭyamāno vajreṇa prarurodātidāruṇam //
ViPur, 6, 5, 46.1 krakacaiḥ pāṭyamānānāṃ mūṣāyāṃ cāpi dhamyatām /
Viṣṇusmṛti
ViSmṛ, 6, 25.1 likhitārthe praviṣṭe likhitaṃ pāṭayet //
ViSmṛ, 43, 35.2 krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā //
Yājñavalkyasmṛti
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
Śatakatraya
ŚTr, 2, 34.2 śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ //
Bhāratamañjarī
BhāMañj, 7, 633.2 taṃ dṛṣṭvā vikaṭājvālaṃ pāṭitānāṃ vyathāravaḥ //
Garuḍapurāṇa
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
Kathāsaritsāgara
KSS, 2, 5, 43.1 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
KSS, 3, 6, 121.2 svam aṅgaṃ pāṭayāmāsa svayaṃ dantanakhakṣataiḥ //
KSS, 3, 6, 155.2 pāṭayitvā svahastena svottarīyam agād gṛham //
KSS, 3, 6, 156.1 paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
KSS, 4, 2, 200.1 tena pāṭitajihvāste vṛthā prāpur dvijihvatām /
KSS, 5, 2, 51.2 pāṭhīnaṃ pāṭayāmāsa bhṛtyaiḥ satyavrato nijaiḥ //
KSS, 5, 2, 52.1 pāṭitasyodarājjīvañśaktidevo 'tha tasya saḥ /
KSS, 5, 3, 166.1 aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
KSS, 5, 3, 224.1 tad garbham etam ākarṣa pāṭayitvā mamodaram /
KSS, 5, 3, 225.2 tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā //
KSS, 5, 3, 260.1 iti divyāṃ giraṃ śrutvā pāṭitodaram āśu saḥ /
KSS, 6, 2, 21.2 pratyuktaḥ sa tayā bhikṣuścakṣurekam apāṭayat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Śukasaptati
Śusa, 21, 11.2 pāṭayitumeva śaktirnakhoruddhartumannapiṭam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 5.0 kāṣṭhānīti bahuvacanenātra kṣīravṛkṣasya kāṣṭhānāṃ bahūn khaṇḍān kṛtvā pāṭya dahedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Haribhaktivilāsa
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /