Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata

Aitareyabrāhmaṇa
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
Atharvaprāyaścittāni
AVPr, 3, 1, 11.0 bhagaḥ paṇyamānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
Taittirīyasaṃhitā
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
Vasiṣṭhadharmasūtra
VasDhS, 1, 35.1 paṇitvā dhanakrītāṃ sa mānuṣaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 55.2 asuraḥ paṇyamānaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 16.1 na paṇate na parivahati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 101.0 avadyapaṇyavaryā garhyapaṇitavyānirodheṣu //
Mahābhārata
MBh, 2, 58, 3.2 śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām /
MBh, 2, 58, 31.3 paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya //
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 4.2 idaṃ tvatikṛtaṃ manye draupadī yatra paṇyate //
MBh, 3, 77, 6.2 ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe //
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 9, 32, 10.2 paṇitvā caikapāṇena rocayed evam āhavam //
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /