Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
Atharvaprāyaścittāni
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 9, 41.2 gāyatrīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 42.2 traiṣṭubhīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 43.2 jāgatīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 2, 9, 44.2 ānuṣṭubhīṃ parṣām adhaḥśirāvapadyasveti //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 5, 17, 7.1 ye garbhā avapadyante jagad yac cāpalupyate /
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 8, 6, 20.1 parisṛṣṭaṃ dhārayatu yaddhitaṃ māvapādi tat /
AVŚ, 8, 8, 20.1 avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 9.3 evaṃ kumāra ejatu saha jarāyuṇāvapadyatām iti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Chāndogyopaniṣad
ChU, 2, 9, 6.3 tasmāt te pratihṛtā nāvapadyante /
Gautamadharmasūtra
GautDhS, 2, 8, 9.1 keśakīṭāvapannam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 3.3 avapadyasva svapathād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
Jaiminīyabrāhmaṇa
JB, 1, 204, 5.0 aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 233, 16.0 sa rathād avapadyate //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
Kauśikasūtra
KauśS, 4, 9, 15.1 avapanne jarāyuṇyupoddharanti //
KauśS, 6, 3, 2.0 āśvatthīr avapannāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.8 retastatpitā vṛṅktāmāhuranyo'vapadyatāmamuṣmai svāhā /
Kāṭhakagṛhyasūtra
KāṭhGS, 33, 2.2 evaṃ te garbha ejatu saha jarāyuṇāvapadyatām iti //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
Kāṭhakasaṃhitā
KS, 15, 5, 1.0 svayamavapannāyā aśvatthaśākhāyāḥ pātraṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 9, 34.0 na sahasrād avapadyate ya evaṃ veda //
MS, 1, 6, 8, 18.0 arvāk chandobhyo 'vapadyeta //
MS, 1, 6, 12, 27.0 mṛtam itaram āṇḍam avāpadyata //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.6 yāvantaḥ stokā avāpadyanta tāvatīr oṣadhayo 'jāyanta /
TB, 2, 2, 9, 4.3 yad apsv avāpadyata /
Taittirīyasaṃhitā
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 6, 3, 9, 5.3 vāyo vīhi stokānām ity āha tasmād vibhaktā stokā avapadyante /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
Ṛgveda
ṚV, 2, 29, 6.2 trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //
Mahābhārata
MBh, 9, 42, 21.1 kṣutakīṭāvapannaṃ ca yaccocchiṣṭāśitaṃ bhavet /
MBh, 9, 42, 21.2 keśāvapannam ādhūtam ārugṇam api yad bhavet /
Manusmṛti
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
ManuS, 11, 160.2 keśakīṭāvapannaṃ ca pibed brahmasuvarcalām //
Rāmāyaṇa
Rām, Ki, 20, 13.2 balād yenāvapanno 'si sugrīvasyāvaśo vaśam //
Rām, Su, 43, 14.1 tatasteṣvavapanneṣu bhūmau nipatiteṣu ca /
Kūrmapurāṇa
KūPur, 2, 17, 26.1 keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
Haribhaktivilāsa
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /