Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 7, 9.4 na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 10, 2.4 ye punar anadhimucya enām anavabudhyamānāḥ pratikṣeptavyāṃ maṃsyante pūrvāntato'pi bhagavaṃstaiḥ kulaputraiḥ kuladuhitṛbhiśceyaṃ gambhīrā prajñāpāramitā bhāṣyamāṇā pratikṣiptā /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
Buddhacarita
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
Carakasaṃhitā
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Nid., 5, 12.3 sa kiṃcitkālamāsādya mṛta evāvabudhyate //
Ca, Nid., 6, 17.2 samutthānaṃ ca liṅgaṃ ca yaḥ śoṣasyāvabudhyate /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 3, 7.2 etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate /
Ca, Indr., 5, 26.1 etāni pūrvarūpāṇi yaḥ samyagavabudhyate /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 10, 21.2 etāni khalu liṅgāni yaḥ samyagavabudhyate /
Ca, Indr., 10, 21.3 sa jīvitaṃ ca martyānāṃ maraṇaṃ cāvabudhyate //
Mahābhārata
MBh, 1, 120, 11.2 tena susrāva reto 'sya sa ca tan nāvabudhyata //
MBh, 1, 193, 3.2 nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ //
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 41, 20.2 sāhasaṃ cātmanātīva carantī nāvabudhyate //
MBh, 2, 45, 5.2 jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase //
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 65, 3.1 idaṃ tvevāvaboddhavyaṃ vṛddhasya mama śāsanam /
MBh, 3, 2, 66.2 mahāmohamukhe magno nātmānam avabudhyate //
MBh, 3, 34, 15.2 ānṛśaṃsyaparo rājan nānartham avabudhyase //
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 215, 7.3 tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham //
MBh, 4, 3, 8.2 tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate //
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 14, 19.3 sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān //
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 19.2 sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān //
MBh, 4, 21, 33.2 atha ced avabhotsyanti haṃsye matsyān api dhruvam //
MBh, 4, 23, 23.3 tiryagyonigatā bāle na cainām avabudhyase //
MBh, 5, 33, 46.1 ekam evādvitīyaṃ tad yad rājannāvabudhyase /
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 50, 26.2 viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ //
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 85, 7.2 nāvabudhyat purā mohāt tasya prāptam idaṃ phalam //
MBh, 6, 103, 39.2 bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate //
MBh, 6, 112, 80.2 na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān //
MBh, 7, 69, 12.2 prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase //
MBh, 7, 108, 10.2 madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate //
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 8, 29, 5.2 guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ //
MBh, 8, 49, 18.2 śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase //
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 9, 16, 77.1 tatpare nāvabudhyanta sainyena rajasā vṛte /
MBh, 9, 20, 31.1 tatpare nāvabudhyanta sainyena rajasāvṛte /
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 11, 4, 11.2 lobhakrodhamadonmatto nātmānam avabudhyate //
MBh, 11, 8, 46.2 nātmānam avabudhyāmi muhyamāno muhur muhuḥ //
MBh, 12, 28, 43.2 jarāmṛtyumahāgrāhe na kaścid avabudhyate //
MBh, 12, 98, 29.2 kṛtyamānāni gātrāṇi parair naivāvabudhyate //
MBh, 12, 120, 34.2 buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset //
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 151, 9.2 darśayāmyeṣa ātmānaṃ yathā mām avabhotsyase //
MBh, 12, 162, 46.1 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam /
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 12, 254, 36.2 upalabhyāntarā cānyān ācārān avabudhyate //
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 296, 42.2 nāvabudhyati tattvena budhyamāno 'jarāmaraḥ //
MBh, 12, 309, 7.2 antaraṃ lipsamāneṣu bālastvaṃ nāvabudhyase //
MBh, 12, 309, 14.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 12, 313, 44.2 adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase //
MBh, 12, 316, 26.2 saṃsāre pacyate jantustat kathaṃ nāvabudhyase //
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 316, 28.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 13, 153, 31.2 vedāṃśca caturaḥ sāṅgānnikhilenāvabudhyase //
MBh, 14, 11, 5.2 kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase //
MBh, 14, 13, 15.2 bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate //
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 54, 25.2 tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase //
MBh, 14, 55, 16.1 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me /
MBh, 14, 55, 18.3 vyatikrāmanmahān kālo nāvabuddho dvijarṣabha //
MBh, 14, 68, 6.1 dharmajñasya sutaḥ saṃstvam adharmam avabudhyase /
Manusmṛti
ManuS, 8, 53.2 yaś cādharottarān arthān vigītān nāvabudhyate //
Rāmāyaṇa
Rām, Ay, 8, 2.2 śokasāgaramadhyastham ātmānaṃ nāvabudhyase //
Rām, Ay, 8, 12.1 anarthadarśinī maurkhyān nātmānam avabudhyase /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 32, 13.2 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata //
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 68, 13.1 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
Rām, Ay, 98, 23.2 ātmano nāvabudhyante manuṣyā jīvitakṣayam //
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 31, 10.2 svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase //
Rām, Ār, 31, 13.2 viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase //
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Rām, Su, 46, 49.1 astreṇa hanumānmukto nātmānam avabudhyate /
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Rām, Yu, 82, 21.2 priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate //
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 105, 5.3 kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase //
Rām, Utt, 13, 7.2 bahūnyabdasahasrāṇi śayāno nāvabudhyate //
Rām, Utt, 20, 9.2 mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate //
Saundarānanda
SaundĀ, 3, 10.1 avabudhya caiva paramārthamajaramanukampayā vibhuḥ /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 16, 5.1 ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva /
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 114.2 āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā //
Daśakumāracarita
DKCar, 2, 2, 327.1 yadi kumārīpurapraveśābhyupāyaṃ nāvabudhyase //
DKCar, 2, 5, 22.1 nāhamidaṃ tattvato nāvabudhya mokṣyāmi bhūmiśayyām //
DKCar, 2, 6, 93.1 taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 269.0 evaṃ sarvamapi vṛttāntamavabudhyāśmakeśena vyacinti yadrājasūnormaulāḥ prajāstāḥ sarvā apyenameva prabhumabhilaṣanti //
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
Harivaṃśa
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
Kāmasūtra
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 7, 1, 5.2 āptebhyaścāvaboddhavyā yogā ye prītikārakāḥ //
Kāvyālaṃkāra
KāvyAl, 4, 50.2 kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate //
Kūrmapurāṇa
KūPur, 2, 2, 19.2 svātmānamakṣaraṃ brahma nāvabudhyeta tattvataḥ //
Laṅkāvatārasūtra
LAS, 1, 41.2 na ca bālāvabudhyante mohitā viśvakalpanaiḥ //
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 29, 36.1 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram /
Matsyapurāṇa
MPur, 175, 14.1 te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Rājanighaṇṭu
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2 tadā kiṃ bahunoktena svayam evāvabhotsyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 5, 171.1 so 'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 11, 214.1 asti kaścit sattvo ya idaṃ sūtraratnaṃ satkuryādavaboddhumanuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 18, 14.1 teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa //
SDhPS, 18, 145.1 sa tām avabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati //