Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
Kāṭhakasaṃhitā
KS, 9, 16, 50.0 apāṅgiraso 'bhraṃśanta //
KS, 19, 9, 26.0 yā vai prajā bhraṃśante saṃvatsarāt tā bhraṃśante //
KS, 19, 9, 26.0 yā vai prajā bhraṃśante saṃvatsarāt tā bhraṃśante //
Taittirīyasaṃhitā
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 2.2 hīnācāram ito bhraṣṭaṃ tārayanti kathaṃcana //
Ṛgveda
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Buddhacarita
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 14, 17.1 vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.10 hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ pittaṃ cātikopayati /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 1, 101.2 bhraśyate sa smṛtibhraṃśaḥ smartavyaṃ hi smṛtau sthitam //
Ca, Indr., 12, 3.2 sasnehaṃ bhraśyate caiva māsāntaṃ tasya jīvitam //
Ca, Cik., 2, 1, 47.4 tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi //
Ca, Cik., 2, 1, 48.0 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet //
Ca, Cik., 2, 4, 18.1 ghṛtabhṛṣṭān rase chāge rohitān phalasārike /
Mahābhārata
MBh, 1, 8, 17.2 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā /
MBh, 1, 41, 16.2 lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho //
MBh, 1, 51, 13.1 nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ /
MBh, 1, 57, 57.32 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā /
MBh, 1, 57, 57.39 tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
MBh, 1, 57, 57.40 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite /
MBh, 1, 57, 68.88 tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 88, 12.33 tasyāstad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt /
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 68, 11.2 bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati //
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 99, 5.2 tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata //
MBh, 3, 176, 38.1 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau /
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 17, 7.3 svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ //
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 34, 61.2 indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ //
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 38, 20.2 sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api //
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 33, 30.1 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 3, 44.2 sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati //
MBh, 9, 22, 69.1 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ /
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 10, 2, 24.2 anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ //
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 11, 1, 30.2 sa bhraṣṭo madhulobhena śocatyeva yathā bhavān //
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 12, 12, 32.2 lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ //
MBh, 12, 56, 19.2 sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ //
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 149, 98.2 śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 183, 8.2 tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham //
MBh, 12, 206, 3.1 tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ /
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 270, 13.2 yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam //
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 270, 27.1 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 13, 6, 11.2 akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam //
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 12.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
MBh, 13, 133, 58.2 avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ //
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 17, 2, 3.2 yājñasenī bhraṣṭayogā nipapāta mahītale //
Manusmṛti
ManuS, 7, 111.2 so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ //
Rāmāyaṇa
Rām, Bā, 42, 16.1 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ /
Rām, Bā, 42, 16.1 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ /
Rām, Ay, 68, 2.1 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi /
Rām, Ay, 69, 28.2 bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ //
Rām, Ār, 6, 10.1 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 28, 5.2 bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva //
Rām, Ār, 46, 16.1 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
Rām, Ār, 50, 27.1 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam /
Rām, Ār, 50, 31.1 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ /
Rām, Ār, 53, 21.1 rājyabhraṣṭena dīnena tāpasena gatāyuṣā /
Rām, Ār, 56, 3.1 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ /
Rām, Ār, 67, 27.1 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava /
Rām, Ki, 4, 8.1 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ /
Rām, Ki, 56, 1.1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ /
Rām, Ki, 58, 21.2 bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām //
Rām, Su, 22, 4.2 rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite //
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 31, 51.1 bhraṣṭaśrīka gataiśvarya mumūrṣo naṣṭacetana /
Rām, Yu, 83, 34.2 vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ //
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 97, 20.2 nipapāta saha prāṇair bhraśyamānasya jīvitāt //
Rām, Utt, 14, 16.1 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire /
Rām, Utt, 26, 31.1 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā /
Rām, Utt, 30, 15.1 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ /
Saundarānanda
SaundĀ, 5, 40.2 āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya //
SaundĀ, 6, 8.2 sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī //
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 11, 41.2 bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ //
SaundĀ, 11, 45.2 svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave //
SaundĀ, 15, 9.2 bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye //
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 2.1 gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ /
AHS, Sū., 7, 42.2 bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn //
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Nidānasthāna, 8, 7.2 śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan //
AHS, Cikitsitasthāna, 1, 31.1 yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm /
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 20, 8.1 mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham /
AHS, Kalpasiddhisthāna, 3, 39.1 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
Bodhicaryāvatāra
BoCA, 7, 68.1 tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyāt sabhayas tvaram /
BoCA, 7, 68.2 smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran //
BoCA, 8, 8.2 aśāśvatena mitrena dharmo bhraśyati śāśvataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 45.2 unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ //
BKŚS, 18, 210.1 taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ /
BKŚS, 18, 265.2 bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti //
BKŚS, 18, 655.1 bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe /
BKŚS, 18, 684.1 asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe /
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
BKŚS, 19, 168.2 bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti //
BKŚS, 20, 234.2 bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti //
Daśakumāracarita
DKCar, 1, 1, 56.5 madīyapāṇibhraṣṭo bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 3, 11.1 tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
Divyāvadāna
Divyāv, 1, 137.0 te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ //
Divyāv, 13, 255.2 bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ /
Harivaṃśa
HV, 13, 27.2 pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha //
HV, 13, 31.1 ūcus te pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
HV, 13, 31.2 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite //
HV, 14, 1.3 yogadharmam anuprāpya bhraṣṭā duścaritena vai //
HV, 14, 5.2 tatas te punar ājātiṃ bhraṣṭāḥ prāpsyanti kutsitāṃ //
HV, 17, 6.1 śaptāḥ khagās trayas te tu yogabhraṣṭā vicetasaḥ /
HV, 18, 13.2 yogabhraṣṭās trayaś caiva dehanyāsakṛto 'bhavan //
Kātyāyanasmṛti
KātySmṛ, 1, 269.1 sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
Kāvyālaṃkāra
KāvyAl, 4, 36.1 teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ /
Kūrmapurāṇa
KūPur, 1, 36, 8.2 tato bhraṣṭastu rājendra samṛddhe jāyate kule //
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 2, 21, 42.2 gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca //
Liṅgapurāṇa
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 89, 109.2 vidyāhīnaṃ vratabhraṣṭaṃ patitaṃ pāradārikam //
LiPur, 1, 91, 25.1 netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ /
Matsyapurāṇa
MPur, 14, 6.2 yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī //
MPur, 20, 19.1 yogabhraṣṭāstrayasteṣāṃ babhramuś cālpacetanāḥ /
MPur, 21, 36.2 saṃnatiścābhavadbhraṣṭā mayaitatkila kāritam //
MPur, 24, 44.1 rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ /
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 106, 56.2 maheśvaraśirobhraṣṭā sarvapāpaharā śubhā //
MPur, 125, 35.2 na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ /
MPur, 139, 43.1 saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ /
MPur, 141, 66.2 bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ //
MPur, 148, 67.2 saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ //
MPur, 149, 13.2 ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā //
MPur, 150, 145.2 śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā //
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 153, 100.2 tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram //
MPur, 154, 158.1 vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param /
MPur, 154, 291.1 tapasi bhraṣṭasaṃdeha udyamo'rthajigīṣayā /
Nāradasmṛti
NāSmṛ, 1, 2, 8.2 lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ //
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
NāSmṛ, 1, 2, 15.2 bahiś ced bhraśyate dharmān niyatād vyavahārikāt //
NāSmṛ, 2, 12, 92.1 strīdhanabhraṣṭasarvasvāṃ garbhavisraṃsinīṃ tathā /
Nāṭyaśāstra
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 48.0 āha yady evaṃ nigamanivṛttau bhraṣṭaniyamasya patanaprasaṅgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 56.0 suptasyāpi prāṇātyaye cātigatiḥ syādanyathā vidhibhraṣṭasya saṃsārāpattir eveti //
Suśrutasaṃhitā
Su, Sū., 14, 41.2 saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret //
Su, Utt., 17, 88.2 mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ //
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Su, Utt., 39, 183.1 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam /
Su, Utt., 40, 126.1 kośakāraṃ ghṛte bhṛṣṭaṃ lājacūrṇaṃ sitā madhu /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Tantrākhyāyikā
TAkhy, 1, 375.2 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Viṣṇupurāṇa
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 5, 38, 37.2 dṛḍhāśābhaṅgaduḥkhīva bhraṣṭacchāyo 'si sāmpratam //
ViPur, 5, 38, 48.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
Viṣṇusmṛti
ViSmṛ, 1, 10.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ //
ViSmṛ, 71, 28.1 na cālānabhraṣṭaṃ kuñjaram //
ViSmṛ, 82, 25.1 saṃdhyopāsanabhraṣṭān //
Yājñavalkyasmṛti
YāSmṛ, 3, 217.2 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ //
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 4.0 bhraṣṭayoniḥ sthānacyutayoniḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
BhāgPur, 1, 14, 39.1 kaccit te 'nāmayaṃ tāta bhraṣṭatejā vibhāsi me /
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 4, 22, 31.1 bhraśyatyanusmṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye /
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
Bhāratamañjarī
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 5, 106.2 bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ //
BhāMañj, 5, 268.1 nirdhanā nirdhanā eva bhraṣṭaiśvaryastu śocyate /
BhāMañj, 5, 449.2 varād abhraṣṭakaumārāṃ dadau padmasamānanām //
BhāMañj, 5, 599.1 sā daivādubhayabhraṣṭā gatvā duḥkhāttapovanam /
BhāMañj, 6, 99.1 lolatvānmanaso deva yogādbhraṣṭasya kā gatiḥ /
BhāMañj, 6, 100.1 yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati /
BhāMañj, 6, 209.2 karṇikāra iva bhraṣṭaḥ karīndrācalaśekharāt //
BhāMañj, 12, 29.1 dantastambhāviva bhraṣṭāvanaṅgāṅganatoraṇau /
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 867.1 bhraṣṭarājyeṣu daityeṣu prāptaiśvaryaḥ śatakratuḥ /
BhāMañj, 13, 869.2 śūnyāgāre kharo bhūtvā bhraṣṭaiśvaryo baliḥ sthitaḥ //
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
Garuḍapurāṇa
GarPur, 1, 60, 22.2 pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaveddhaja //
GarPur, 1, 70, 34.2 tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate //
GarPur, 1, 104, 8.1 jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ /
GarPur, 1, 107, 26.2 agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
Hitopadeśa
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Hitop, 3, 5.3 vānarānupadiśyātha sthānabhraṣṭā yayuḥ khagāḥ //
Hitop, 4, 4.3 sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati //
Hitop, 4, 16.4 tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ /
Hitop, 4, 61.5 atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ /
Hitop, 4, 61.6 pṛṣṭaś ca kuto bhavān āgataḥ sārthād bhraṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 6, 17.1 bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
KSS, 1, 6, 41.1 kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 5, 3, 110.1 śaktidevo 'pyubhayato bhraṣṭastaistair duruttaraiḥ /
KSS, 5, 3, 247.2 vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi //
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 186.1 sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 209.2 kriyate yena devo 'pi svapadād bhraśyate hi saḥ //
Mātṛkābhedatantra
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
MBhT, 13, 16.2 śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt //
MBhT, 13, 21.1 karabhraṣṭe tathā chinne puraścaraṇam ācaret /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 2, 127.2 āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam //
KṣNarm, 3, 99.2 bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 586.2 svagotrādbhraśyate nārī vivāhāt saptame pade //
Rasaprakāśasudhākara
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
Rasaratnākara
RRĀ, V.kh., 8, 118.4 tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //
Rasādhyāya
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 140.0 yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ //
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.2, 5.0 tathā dagdharujy āhataruji ca tathā bhraṣṭayonirujīty evaṃ sambandhaḥ kāryaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
Tantrāloka
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /
Ānandakanda
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
Āryāsaptaśatī
Āsapt, 2, 434.2 yady ucyase taruvara bhraṣṭo bhraṃśo 'pi te ślāghyaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 39, 3.0 bhraśyamānā iti vadatā bhūmisambandhavyatirekeṇāntarīkṣeritaiḥ pṛthivyādiparamāṇvādibhiḥ sambandho rasārambhako bhavatīti darśyate //
ĀVDīp zu Ca, Sū., 26, 81, 7.0 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 2.0 tattvajñāne smṛtiryasya bhraśyata iti yojanā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.2 bhraśyate yanna kālena nirdravaṃ tadayo matam //
Bhāvaprakāśa
BhPr, 6, 2, 30.2 svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
Haribhaktivilāsa
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
Haṃsadūta
Haṃsadūta, 1, 18.1 tayā bhūyaḥ krīḍārabhasavikasadvallabhavadhū vapurvallībhraśyanmṛgamadakaṇaśyāmalikayā /
Haṃsadūta, 1, 30.1 muhurlāsyakrīḍāpramadamiladāhopuruṣikā vikāśena bhraṣṭaiḥ phaṇimaṇikuler dhūmalarucau /
Kokilasaṃdeśa
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 2.2 aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato 'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate 'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye bhraṣṭo 'smyevaṃrūpāt tathāgatajñānagocarājjñānadarśanāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 6.2 tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho /
SkPur (Rkh), Revākhaṇḍa, 178, 13.2 bhraṣṭānaśanasaṃnyāsaniyatavratacāriṇaḥ //
Sātvatatantra
SātT, 8, 9.2 bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate //
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /