Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka

Mahābhārata
MBh, 1, 20, 12.1 tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase /
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
Rāmāyaṇa
Rām, Bā, 33, 16.2 nakṣatratārāgahanaṃ jyotirbhir avabhāsate //
Divyāvadāna
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Divyāv, 12, 352.3 virocana udgate tu vairavyārto bhavati na cāvabhāsate //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Kirātārjunīya
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kūrmapurāṇa
KūPur, 1, 39, 3.1 sūryācandramasoryāvat kiraṇairavabhāsate /
Saṃvitsiddhi
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
Suśrutasaṃhitā
Su, Sū., 28, 19.1 yeṣu cāpyavabhāseran prāsādākṛtayastathā /
Viṣṇupurāṇa
ViPur, 2, 7, 3.2 ravicandramasoryāvan mayūkhairavabhāsyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
Tantrasāra
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
Tantrāloka
TĀ, 1, 73.1 śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate /
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 5.2 tathā hi nirmale rūpe rūpamevāvabhāsate //
TĀ, 3, 27.1 idamanyasya vedyasya rūpamityavabhāsate /
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
TĀ, 3, 279.2 parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate //
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 9, 23.1 yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate /
TĀ, 11, 54.2 tatsvātantryātsvatantratvamaśnuvāno 'vabhāsate //
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //