Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 2, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 12.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 4, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 7, 11.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 8, 8.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 9, 10.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 10, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 17, 9.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 20, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
AvŚat, 22, 5.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //
AvŚat, 23, 7.4 avabhāsitā yena diśaḥ samantād divākareṇodayatā yathaiva //