Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ār, 60, 37.2 ajñānād avamanyeran sarvabhūtāni lakṣmaṇa //
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ki, 18, 50.2 sugrīvo nāvamanyeta tathāvasthātum arhasi //
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /