Occurrences

Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Ṛgvidhāna
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
Arthaśāstra
ArthaŚ, 1, 13, 11.1 tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati //
ArthaŚ, 1, 13, 12.1 tasmād rājāno nāvamantavyāḥ //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
Buddhacarita
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
Carakasaṃhitā
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Mahābhārata
MBh, 1, 27, 10.2 avahasyātyagācchīghraṃ laṅghayitvāvamanya ca //
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 1, 65, 34.5 avamatya tadā devair yajñāṅgaṃ tadvināśitam /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 25.2 kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ //
MBh, 1, 68, 32.1 avamanyātmanātmānam anyathā pratipadyate /
MBh, 1, 68, 33.1 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām /
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 69, 8.1 atīva rūpasampanno na kiṃcid avamanyate /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 69, 29.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām /
MBh, 1, 82, 5.8 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān /
MBh, 1, 83, 3.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 90, 30.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām //
MBh, 1, 98, 29.2 avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me //
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 160, 27.1 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ /
MBh, 1, 168, 9.3 brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana //
MBh, 1, 168, 10.2 nāvamaṃsyāmyahaṃ brahman kadācid brāhmaṇarṣabhān /
MBh, 1, 169, 18.1 avamanya tataḥ kopād bhṛgūṃstāñ śaraṇāgatān /
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 196, 19.2 sa labdhabalam ātmānaṃ manyamāno 'vamanyate //
MBh, 1, 212, 29.1 so 'vamanya ca nāmāsmān anādṛtya ca keśavam /
MBh, 1, 224, 15.2 avamanyeta taṃ loko yathecchasi tathā kuru //
MBh, 1, 224, 28.2 saptarṣimadhyagaṃ vīram avamene ca taṃ munim //
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 22.2 śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ //
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 2, 35, 3.2 bhīṣmaḥ śāṃtanavastvenaṃ māvamaṃsthā ato 'nyathā //
MBh, 2, 57, 1.3 jānīmastvāṃ vidura yatpriyastvaṃ bālān ivāsmān avamanyase tvam //
MBh, 2, 57, 6.1 mā no 'vamaṃsthā vidma manastavedaṃ śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt /
MBh, 2, 57, 7.1 ahaṃ karteti vidura māvamaṃsthā mā no nityaṃ paruṣāṇīha vocaḥ /
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 23, 23.1 na śatrur avamantavyo durbalo 'pi balīyasā /
MBh, 3, 30, 4.2 kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate //
MBh, 3, 31, 9.1 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ /
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 33, 1.3 īśvaraṃ kuta evāham avamaṃsye prajāpatim //
MBh, 3, 33, 55.1 na caivātmāvamantavyaḥ puruṣeṇa kadācana /
MBh, 3, 124, 10.2 māvamaṃsthā mahātmānau rūpadraviṇavattarau /
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 136, 7.3 sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata //
MBh, 3, 147, 8.3 tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye //
MBh, 3, 152, 6.1 anyāyeneha yaḥ kaścid avamanya dhaneśvaram /
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 176, 14.1 so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca /
MBh, 3, 177, 9.1 aiśvaryamadamatto 'ham avamanya tato dvijān /
MBh, 3, 197, 21.3 gṛhasthadharme vartantī brāhmaṇān avamanyase //
MBh, 3, 219, 49.1 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam /
MBh, 3, 236, 2.2 sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ //
MBh, 3, 251, 20.1 avamatyāsya tad vākyam ākṣipya ca sumadhyamā /
MBh, 3, 253, 8.2 suvyaktam asmān avamanya pāpaiḥ kṛto 'bhimardaḥ kurubhiḥ prasahya //
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 259, 27.3 avamene hi durbuddhir manuṣyān puruṣādakaḥ //
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 261, 47.2 kenāsyevaṃ kṛtā bhadre mām acintyāvamanya ca //
MBh, 3, 262, 32.1 avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca /
MBh, 3, 264, 47.2 yeyaṃ bhartāram asmākam avamanyeha jīvati //
MBh, 3, 266, 9.2 kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā //
MBh, 3, 270, 23.2 avamanyeha naḥ sarvān karoti kadanaṃ mahat //
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 4, 4, 13.2 tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā //
MBh, 4, 14, 14.2 so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane //
MBh, 4, 14, 15.2 anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate //
MBh, 4, 20, 31.1 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate /
MBh, 4, 21, 28.1 darpācca sūtaputro 'sau gandharvān avamanyate /
MBh, 4, 63, 39.1 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase /
MBh, 5, 8, 9.2 mene 'bhyadhikam ātmānam avamene puraṃdaram //
MBh, 5, 26, 11.1 anāptaḥ sann āptatamasya vācaṃ suyodhano vidurasyāvamanya /
MBh, 5, 33, 21.2 na kiṃcid avamanyante paṇḍitā bharatarṣabha //
MBh, 5, 38, 31.2 dhanābhijanavṛddhāṃśca nityaṃ mūḍho 'vamanyate //
MBh, 5, 48, 35.2 avamanyata tān vīrān devaputrān ariṃdamān //
MBh, 5, 81, 52.1 tacced dadyād asaṅgena satkṛtyānavamanya ca /
MBh, 5, 103, 13.2 vahāmi caivānujaṃ te tena mām avamanyase //
MBh, 5, 118, 16.1 avamene narān sarvān devān ṛṣigaṇāṃstathā /
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 122, 60.1 mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām /
MBh, 5, 131, 6.2 mātmānam avamanyasva mainam alpena bībharaḥ /
MBh, 5, 133, 22.2 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ /
MBh, 5, 145, 38.2 māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā //
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 147, 8.2 avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ //
MBh, 5, 190, 22.1 avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava /
MBh, 5, 193, 42.1 tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān /
MBh, 6, 61, 33.2 tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase //
MBh, 6, 62, 20.2 avamanyed vāsudevaṃ tam āhustāmasaṃ janāḥ //
MBh, 6, 75, 5.1 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase /
MBh, 6, 75, 7.1 yācamānaṃ ca yanmohād dāśārham avamanyase /
MBh, 7, 51, 29.2 avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn //
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 53, 52.2 māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam //
MBh, 7, 53, 52.2 māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam //
MBh, 7, 85, 98.2 māvamaṃsthā vaco mahyaṃ gurustava guror hyaham //
MBh, 7, 87, 39.1 sindhurājaṃ tathā karṇam avamanyata pāṇḍavān /
MBh, 7, 108, 11.2 jitān ityeva manvānaḥ pāṇḍavān avamanyate //
MBh, 7, 119, 23.1 na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ /
MBh, 7, 119, 25.2 samarthānnāvamanyante dīnān abhyuddharanti ca //
MBh, 7, 126, 4.1 mantritaṃ tava putrasya te sarvam avamenire /
MBh, 7, 133, 51.2 kṛtasnehaśca pārtheṣu mohānmām avamanyase //
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 23, 21.1 avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase /
MBh, 8, 26, 27.2 sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase /
MBh, 8, 26, 61.2 avahasad avamanya vīryavān pratiṣiṣidhe ca jagāda cottaram //
MBh, 8, 28, 13.2 sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate //
MBh, 8, 28, 38.1 avamanya rayaṃ haṃsān idaṃ vacanam abravīt /
MBh, 8, 28, 49.3 avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ /
MBh, 8, 28, 50.2 na kaṃcid avamanyeyam āpado māṃ samuddhara //
MBh, 8, 28, 66.1 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau /
MBh, 8, 30, 66.2 iti pāñcanadaṃ dharmam avamene pitāmahaḥ /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 49, 105.2 bhīmo 'stu rājā mama jīvitena kiṃ kāryam adyāvamatasya vīra //
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 52, 9.1 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate /
MBh, 8, 52, 19.2 avāmanyata durbuddhir nityam asmān durātmavān /
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 23, 41.2 avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ //
MBh, 9, 34, 73.1 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadācana /
MBh, 9, 42, 18.2 prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ /
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 39, 45.2 tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate //
MBh, 12, 56, 49.1 avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ /
MBh, 12, 65, 28.1 paralokaguruṃ caiva rājānaṃ yo 'vamanyate /
MBh, 12, 65, 33.2 kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ //
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 12, 87, 25.2 sadaivopahared rājā satkṛtyānavamanya ca //
MBh, 12, 92, 30.1 saṃvibhajya yadā bhuṅkte na cānyān avamanyate /
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 104, 33.1 mṛdum apyavamanyante tīkṣṇād udvijate janaḥ /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 107, 24.2 nāvamanye jayāmīti jitavad vartatāṃ bhavān //
MBh, 12, 112, 79.1 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi /
MBh, 12, 118, 15.1 sacivaṃ yaḥ prakurute na cainam avamanyate /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 123, 18.1 apadhvastastvavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 126, 39.3 sudurlabhatarastāta yo 'rthinaṃ nāvamanyate //
MBh, 12, 132, 9.1 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 138, 20.2 arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate /
MBh, 12, 138, 64.1 mṛdur ityavamanyante tīkṣṇa ityudvijanti ca /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 151, 2.2 bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate //
MBh, 12, 171, 34.2 jñātayo hyavamanyante mitrāṇi ca dhanacyutam //
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 218, 10.3 kālastu śakra paryāyānmainaṃ śakrāvamanyathāḥ //
MBh, 12, 220, 27.2 māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ityuta //
MBh, 12, 272, 35.2 jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara //
MBh, 12, 283, 13.2 tato 'bhyagacchan devāṃśca brāhmaṇāṃścāvamanya ha //
MBh, 12, 288, 26.2 sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati //
MBh, 12, 306, 2.1 yathārṣeṇeha vidhinā caratāvamatena ha /
MBh, 12, 308, 92.1 vaktavye tu yadā vaktā śrotāram avamanyate /
MBh, 12, 314, 8.1 śaktir nyastā kṣititale trailokyam avamanya vai /
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
MBh, 13, 41, 26.2 māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana //
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 81, 15.2 nāvamanyā hyahaṃ saumyāstrailokye sacarācare //
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 96, 12.1 purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve /
MBh, 13, 108, 13.1 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā /
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 112, 77.1 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate /
MBh, 13, 131, 22.1 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate /
MBh, 13, 133, 21.1 saṃmānyāṃścāvamanyante vṛddhān paribhavanti ca /
MBh, 14, 46, 50.2 yathainam avamanyeran pare satatam eva hi //
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 16, 3, 9.1 gurūṃścāpyavamanyanta na tu rāmajanārdanau /
MBh, 16, 4, 16.2 abravīt kṛtavarmāṇam avahasyāvamanya ca //
MBh, 16, 4, 18.2 pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca //
MBh, 17, 2, 22.1 avamene dhanurgrāhān eṣa sarvāṃśca phalgunaḥ /
Manusmṛti
ManuS, 2, 11.1 yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
ManuS, 2, 163.1 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
ManuS, 4, 136.2 tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān //
ManuS, 4, 137.1 nātmānam avamanyeta pūrvābhir asamṛddhibhiḥ /
ManuS, 6, 47.1 ativādāṃs titikṣeta nāvamanyeta kaṃcana /
ManuS, 7, 8.1 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
ManuS, 7, 150.1 bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
ManuS, 8, 84.2 māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam //
ManuS, 9, 81.2 sānujñāpyādhivettavyā nāvamānyā ca karhicit //
Pāśupatasūtra
PāśupSūtra, 3, 3.0 avamataḥ //
Rāmāyaṇa
Rām, Bā, 31, 16.2 prabhāvajñāś ca te sarvāḥ kim asmān avamanyase //
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Bā, 31, 22.1 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate /
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 58, 11.2 sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam //
Rām, Ār, 60, 37.2 ajñānād avamanyeran sarvabhūtāni lakṣmaṇa //
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ki, 18, 50.2 sugrīvo nāvamanyeta tathāvasthātum arhasi //
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Yu, 10, 4.2 jñātayo hyavamanyante śūraṃ paribhavanti ca //
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Saundarānanda
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
Saṅghabhedavastu
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
Bhallaṭaśataka
BhallŚ, 1, 60.1 kallolavellitadṛṣatparuṣaprahārai ratnāny amūni makarālaya māvamaṃsthāḥ /
Bodhicaryāvatāra
BoCA, 8, 145.1 athāham acikitsyo 'sya kasmānmāmavamanyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
BKŚS, 22, 42.1 tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam /
BKŚS, 23, 119.2 ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam //
Daśakumāracarita
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
Harivaṃśa
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
Kirātārjunīya
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kumārasaṃbhava
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
Kāmasūtra
KāSū, 5, 1, 10.10 sulabhām avamanyate /
Kātyāyanasmṛti
KātySmṛ, 1, 100.1 āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
Kūrmapurāṇa
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 2, 12, 40.1 yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
KūPur, 2, 16, 55.1 nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
Liṅgapurāṇa
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 35, 6.2 īśvaro 'haṃ na saṃdeho nāvamantavya eva ca //
LiPur, 1, 35, 8.1 nāvamantavya eveha pūjanīyaś ca sarvathā /
LiPur, 1, 89, 13.1 athainam avamanyante pare paribhavanti ca /
Matsyapurāṇa
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 49, 13.1 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām /
MPur, 154, 129.1 avamatya vimānāni svargavāsavirāgiṇaḥ /
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
Nāradasmṛti
NāSmṛ, 2, 10, 4.1 pratikūlaṃ ca yad rājñaḥ prakṛtyavamataṃ ca yat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 228.1 amṛtasya pradātāraṃ yo guruṃ hy avamanyate /
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 3, 3, 5.1 sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ /
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 4, 11.0 āha avamatena sarvabhūteṣu kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 5.1, 12.0 āha avamatasya paribhūyamānasyācarataḥ kiṃ tāpaśāntireva uta śuddhir apyasti //
PABh zu PāśupSūtra, 5, 34, 31.1 śrutvā tu suhṛdāṃ vākyaṃ yo naro hy avamanyate /
Tantrākhyāyikā
TAkhy, 1, 505.1 athāsāv adhamat tasya tad vacanam avamanyaiva //
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 9, 17.2 taṃ tvaṃ mām atigarveṇa devarājāvamanyase //
ViPur, 1, 9, 22.2 garvaṃ gato 'si yenaivaṃ mām apy adyāvamanyase //
ViPur, 2, 13, 42.2 janenāvamato yogī yogasiddhiṃ ca vindati //
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 4, 19, 12.2 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām //
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 28, 16.2 mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān //
Viṣṇusmṛti
ViSmṛ, 71, 1.1 atha na kaṃcanāvamanyeta //
ViSmṛ, 96, 20.1 na kaṃcanāvamanyeta //
Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 15.1 āste 'vamatyopanyastaṃ gṛhapāla ivāharan /
BhāgPur, 4, 14, 4.2 avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ //
BhāgPur, 11, 5, 9.2 jātasmayenāndhadhiyaḥ saheśvarān sato 'vamanyanti haripriyān khalāḥ //
BhāgPur, 11, 17, 27.1 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
BhāgPur, 11, 18, 31.2 ativādāṃs titikṣeta nāvamanyeta kaṃcana /
Bhāratamañjarī
BhāMañj, 1, 274.2 kaḥ putraṃ nayanānandamṛte tvāmavamanyate //
BhāMañj, 1, 308.2 dāturdaityapateḥ putrīṃ mūḍhe māmavamanyase //
BhāMañj, 5, 616.1 śiṣyo bhūtvā kathaṃ bhīṣma mohānmāmavamanyase /
BhāMañj, 13, 1298.2 brāhmaṇānavamanyāhaṃ prayātaḥ kapitāmiti //
Hitopadeśa
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 78.3 nṛpeṇāvamato yas tu sa sarvair avamanyate //
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Narmamālā
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
Skandapurāṇa
SkPur, 12, 12.1 bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān /
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
Āryāsaptaśatī
Āsapt, 2, 274.1 dākṣiṇyān mradimānaṃ dadhataṃ mā bhānum enam avamaṃsthāḥ /
Haribhaktivilāsa
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 16.1 daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //