Occurrences

Jaiminigṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.8 pūjitāḥ pūjayanty ete nirdahanty avamānitāḥ //
Mahābhārata
MBh, 3, 268, 13.2 ṛṣayo hiṃsitāḥ pūrvaṃ devāścāpyavamānitāḥ //
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 12, 112, 77.2 kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ //
Manusmṛti
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
Rāmāyaṇa
Rām, Ki, 8, 42.1 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam /
Rām, Yu, 11, 14.1 so 'haṃ paruṣitastena dāsavaccāvamānitaḥ /
Rām, Yu, 13, 4.1 anujo rāvaṇasyāhaṃ tena cāsmyavamānitaḥ /
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
Kūrmapurāṇa
KūPur, 1, 15, 82.1 sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ /
Matsyapurāṇa
MPur, 93, 80.2 pūjitāḥ pūjayantyete nirdahantyavamānitāḥ //
Suśrutasaṃhitā
Su, Śār., 2, 51.1 garbho vātaprakopeṇa dauhṛde vāvamānite /
Viṣṇusmṛti
ViSmṛ, 59, 27.2 tasmād abhyāgatān etān gṛhastho nāvamānayet //
Garuḍapurāṇa
GarPur, 1, 5, 36.2 anāhūtā satī prāptā dakṣeṇaivāvamānitā //
Kathāsaritsāgara
KSS, 1, 6, 132.2 rājñyāvamānitaś cādya tannimittam iti śrutam //
KSS, 5, 2, 1.2 acintayad abhipretarājakanyāvamānitaḥ //
Haribhaktivilāsa
HBhVil, 4, 368.1 yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //