Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
Atharvaprāyaścittāni
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 4, 16, 5.2 saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni //
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 12.0 anāvir uparaṃ minoti //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
Jaiminīyabrāhmaṇa
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 7.0 athaināṃ minoti //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 8.0 yā ta iti minoti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 3.2 vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante //
Pāraskaragṛhyasūtra
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 4.0 yan na minuyāt svarubhiḥ paśūn vyardhayet //
TS, 5, 5, 7, 5.0 ekayūpam minoti //
TS, 6, 2, 10, 26.0 yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt //
TS, 6, 2, 10, 27.0 barhir avastīrya minoti //
TS, 6, 2, 10, 28.0 asyām evaināṃ minoti //
TS, 6, 2, 10, 31.0 dyutānas tvā māruto minotv ity āha //
TS, 6, 2, 10, 32.0 dyutāno ha sma vai māruto devānām audumbarīm minoti //
TS, 6, 2, 10, 33.0 tenaivainām minoti //
TS, 6, 2, 10, 44.0 navacchadi tejaskāmasya minuyāt //
TS, 6, 2, 10, 60.0 madhyata audumbarīm minoti //
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.2 yūpaśakalam avāsyati satejasam evainam minoti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 8.1 yad yūpam minoti suvargasya lokasya prajñātyai /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 6, 4, 3.0 yūpam minoti //
TS, 6, 6, 4, 5.0 yad antarvedi minuyād devalokam abhijayed yad bahirvedi manuṣyalokam //
TS, 6, 6, 4, 6.0 vedyantasya saṃdhau minoty ubhayor lokayor abhijityai //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
TS, 6, 6, 4, 15.0 yasyaivam minoti tājak pramīyate //
TS, 6, 6, 4, 16.0 dakṣiṇārdhyaṃ varṣiṣṭham minuyāt suvargakāmasyātha hrasīyāṃsam //
TS, 6, 6, 4, 47.0 yat pātnīvatam minoti yajñasya pratyuttabdhyai //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 25.0 samān minuyāt pratiṣṭhākāmasya //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
ĀpŚS, 20, 9, 6.1 rathavāhane havirdhāne rājjudālam ekaviṃśatyaratnim agniṣṭhaṃ minoti //
ĀpŚS, 20, 10, 4.1 saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 6.1 tacchālo vā vimitaṃ vā prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 15.1 atha minoti /
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 16.1 sampratyagnim agniṣṭhām minoti /
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 26.1 taṃ vai pūrvārdhe minoti /
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 8.1 imām aham asya vṛkṣasya śākhāṃ ghṛtam ukṣantīm amṛte minomi /
Ṛgveda
ṚV, 2, 15, 3.1 sadmeva prāco vi mimāya mānair vajreṇa khāny atṛṇan nadīnām /
ṚV, 3, 31, 12.2 viṣkabhnanta skambhanenā janitrī āsīnā ūrdhvaṃ rabhasaṃ vi minvan //
ṚV, 5, 45, 5.1 eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 20, 5.2 minvan sadma pura eti //