Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 3.2 bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham //
KSS, 1, 2, 56.2 saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam //
KSS, 1, 3, 66.2 abhūdanyonyasaṃmardo racayantyāṃ gatāgatam //
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 6, 83.2 gatvā putra pratiṣṭhāne racayodyānamuttamam //
KSS, 2, 4, 115.2 taccañcuracitadvārāllohajaṅgho viniryayau //
KSS, 3, 3, 125.2 saha cakre samālāpaṃ racitodāramaṇḍanaḥ //
KSS, 3, 4, 347.2 smṛtamātrāgataṃ taṃ ca jagāda racitānatim //
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 6, 27.1 saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
KSS, 4, 1, 19.1 sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā /
KSS, 5, 1, 144.2 purodhāstam apaśyacca racitadhyānaniścalam //
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 2, 170.1 ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
KSS, 5, 3, 273.1 tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 28.2 mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat //
KSS, 6, 1, 49.1 tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
KSS, 6, 1, 66.2 dhātrā gṛhītvā racitām uttamebhyastilaṃ tilam //