Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Gopathabrāhmaṇa
GB, 1, 3, 11, 41.0 kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 1.3 ityavāṅavamārṣṭi //
Kauśikasūtra
KauśS, 4, 7, 9.0 dyauś ca ma ity abhyajyāvamārṣṭi //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 27.0 avācīnaṃ sāyam avamārṣṭi //
Vaitānasūtra
VaitS, 2, 3, 24.1 dakṣiṇān nayāmīti srugdaṇḍam avamārṣṭi /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 35.1 iṣe tvety avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tvety ūrdhvaṃ prātaḥ //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 10.1 iṣe tveti sruṅmukhād avācīnaṃ sāyaṃ lepam avamārṣṭy ūrje tveti /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
Arthaśāstra
ArthaŚ, 2, 6, 16.1 siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca //
Mahābhārata
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 77, 36.1 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca /
MBh, 7, 15, 36.1 tato visphārya nayane dhanurjyām avamṛjya ca /
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 13, 107, 74.2 snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /