Occurrences

Taittirīyopaniṣad
Ṛgveda
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Vetālapañcaviṃśatikā
Haṃsadūta
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Taittirīyopaniṣad
TU, 1, 6, 1.2 antareṇa tāluke ya eṣa stana ivāvalambate sendrayoniḥ /
Ṛgveda
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
Avadānaśataka
AvŚat, 6, 4.8 dhairyam avalambyottiṣṭha /
Buddhacarita
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin vā adhomukhāḥ //
MBh, 1, 41, 6.1 ke bhavanto 'valambante vīraṇastambam āśritāḥ /
MBh, 1, 41, 21.1 pitaraste 'valambante garte dīnā adhomukhāḥ /
MBh, 1, 125, 24.1 gavye viṣāṇakośe ca cale rajjvavalambite /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 12, 309, 81.1 yasya nopahatā buddhir niścayeṣvavalambate /
Rāmāyaṇa
Rām, Ay, 66, 44.1 tvayā tv idānīṃ dharmajña rājatvam avalambyatām /
Rām, Yu, 2, 13.2 yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā /
Rām, Yu, 98, 8.2 caraṇau kācid āliṅgya kācit kaṇṭhe 'valambya ca //
Saundarānanda
SaundĀ, 8, 7.2 avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram //
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
Agnipurāṇa
AgniPur, 250, 7.2 kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam //
Amaruśataka
AmaruŚ, 1, 50.2 mama paṭamavalambya prollikhantī dharitrīṃ tadanukṛtavatī sā yatra vāco nivṛttāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 16.2 valī syād yatra tatrārma baḍiśenāvalambitam //
AHS, Utt., 40, 87.2 ato matsaram utsṛjya mādhyasthyam avalambyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 56.2 tāmrāśokalatāprāntam avalambya vyavasthitām //
BKŚS, 18, 79.1 gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ /
BKŚS, 18, 82.1 yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam /
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 434.1 latām anīdṛśīṃ mohād yaḥ kaścid avalambate /
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
BKŚS, 24, 20.1 avalambitabāhus tu muktakakṣaś ca gomukhaḥ /
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
Divyāvadāna
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 9, 36.2 māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe //
Kir, 9, 48.1 hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci /
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 11, 5.2 adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 52.2 abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe //
KumSaṃ, 2, 18.1 svāgataṃ svān adhīkārān prabhāvair avalambya vaḥ /
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
Kāmasūtra
KāSū, 2, 8, 5.8 alake cumbanārtham enāṃ nirdayam avalambet /
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 2, 9, 13.1 karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam //
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
KāSū, 3, 4, 23.2 pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 221.1 kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
Liṅgapurāṇa
LiPur, 1, 60, 17.1 yathā prabhākaro dīpo gṛhamadhye 'valambitaḥ /
Matsyapurāṇa
MPur, 154, 389.1 tato vinīto jānubhyāmavalambya mahīsthitim /
Meghadūta
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Nāradasmṛti
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Nid., 1, 13.2 so 'nnaṃ praveśayatyantaḥ prāṇāṃścāpyavalambate //
Su, Śār., 8, 8.7 bāhubhyāmavalambamānadehasya pārśvayoḥ /
Su, Utt., 3, 24.2 vijñeyamarbudaṃ puṃsāṃ saraktamavalambitam //
Su, Utt., 15, 20.2 ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ //
Su, Utt., 15, 23.2 uttare ca tribhāge ca baḍiśenāvalambitām //
Su, Utt., 24, 20.1 pakvaṃ ghanaṃ cāpyavalambamānaṃ śirovirekairapakarṣayettam /
Viṣṇupurāṇa
ViPur, 5, 9, 23.2 kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate /
ViPur, 5, 9, 33.2 mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam //
Amaraughaśāsana
AmarŚās, 1, 66.1 ūrdhvamārgasthitā hy etā bṛhacchākhāvalambitāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 40.1 kvātmano darśanaṃ tasya yad dṛṣṭam avalambate /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 13.1 yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām /
BhāgPur, 11, 8, 26.1 evaṃ durāśayā dhvastanidrā dvāry avalambatī /
Bhāratamañjarī
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
Gītagovinda
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
Hitopadeśa
Hitop, 1, 32.2 tad atra dhairyam avalambya pratīkāraś cintyatām /
Hitop, 4, 11.10 kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam /
Kathāsaritsāgara
KSS, 3, 4, 298.2 yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ //
KSS, 5, 2, 298.2 hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām //
KSS, 5, 3, 17.2 tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 2.2 yāṃ spandātmikām avasthām avalambya /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
Vetālapañcaviṃśatikā
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
VetPV, Intro, 58.1 uttīrṇo yāvad rājā tāvanmṛtakaṃ tatraiva śākhāyām avalambitam //
Haṃsadūta
Haṃsadūta, 1, 56.2 yadālānastambhadyutimavalalambe valamṛtāṃ madāduddāmānāṃ paśuparamaṇīcittakariṇām //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 18.2 lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /
SkPur (Rkh), Revākhaṇḍa, 155, 114.2 tatra baddhvoḍupaṃ gāḍhaṃ kṛṣṇarajjvāvalambitam //