Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 151, 11.2 naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ /
MBh, 1, 176, 29.51 nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat /
MBh, 4, 8, 6.2 avalokayantī dadṛśe prāsādād drupadātmajām //
MBh, 7, 3, 9.2 puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya //
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 12, 53, 9.1 maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca /
MBh, 12, 57, 16.2 ṣāḍguṇyaguṇadoṣāṃśca nityaṃ buddhyāvalokayet //
MBh, 12, 136, 29.1 āmiṣe tu prasaktaḥ sa kadācid avalokayan /
MBh, 12, 141, 25.1 diśo 'valokayāmāsa velāṃ caiva durātmavān /
MBh, 13, 52, 37.2 bhāryāpatī muniśreṣṭho na ca tāvavalokayat //
MBh, 13, 107, 71.1 avalokyo na cādarśo malino buddhimattaraiḥ /
MBh, 14, 51, 46.1 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /