Occurrences

Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Rāmāyaṇa
Daśakumāracarita
Suśrutasaṃhitā

Kauśikasūtra
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.1 ya ṛta iti rathāṅge 'vaśīrṇe /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 68.1 devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv ity avaśīryamāṇāny upagṛhṇāti //
Rāmāyaṇa
Rām, Su, 1, 48.2 avaśīryanta salile nivṛttāḥ suhṛdo yathā //
Rām, Su, 52, 10.2 bhavanānyavaśīryanta ratnavanti mahānti ca //
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Daśakumāracarita
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
Suśrutasaṃhitā
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /