Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Āyurvedadīpikā
Caurapañcaśikā

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 9.1 kaṇṭhe 'vasaktaṃ nivītam //
BaudhDhS, 1, 8, 10.1 adho 'vasaktaṃ adhovītam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 12.1 mūle mūlam avasajaty agre 'gram /
Gobhilagṛhyasūtra
GobhGS, 3, 10, 31.0 tāṃ śākhāviśākhayoḥ kāṣṭhayor avasajyābhyukṣya śrapayet //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.6 jātasya kaṇṭhe 'vasajet /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
Carakasaṃhitā
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Lalitavistara
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 37, 3.3 avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ //
MBh, 1, 38, 18.2 avasakto dhanuṣkoṭyā skandhe bharatasattama /
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 15, 21, 9.2 rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ //
Rāmāyaṇa
Rām, Ay, 88, 12.1 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca /
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 22, 16.2 prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata //
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Ār, 45, 37.1 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
Rām, Su, 18, 21.2 saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca /
Rām, Su, 49, 34.2 svayaṃ skandhāvasaktena kṣamam ātmani cintyatām //
Rām, Su, 60, 21.1 te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat /
Rām, Utt, 28, 36.2 vāhaneṣvavasaktāśca sthitā evāpare raṇe //
Saundarānanda
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 9, 54.1 taruśākhāvasaktaṃ ca hāranūpuramekhalam /
Kirātārjunīya
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kumārasaṃbhava
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
Kāmasūtra
KāSū, 1, 4, 4.6 nāgadantāvasaktā vīṇā /
KāSū, 2, 6, 10.1 anīce sakthinī tiryag avasajya pratīcched iti vijṛmbhitakam //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
Matsyapurāṇa
MPur, 174, 44.2 bhogibhogāvasaktena maṇiratnena bhāsvatā //
Viṣṇupurāṇa
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
Skandapurāṇa
SkPur, 22, 9.1 sa tayā mālayā nandī babhau kaṇṭhāvasaktayā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
ĀVDīp zu Ca, Sū., 26, 84.19, 15.0 eraṇḍasīsakāvasaktamiti eraṇḍakāṣṭhāvasaktaṃ sīsako hi bhaṭitrakaraṇakāṣṭham ucyate //
Caurapañcaśikā
CauP, 1, 4.2 pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //