Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 203.2 āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati //
MBh, 1, 61, 102.2 prabhavāpyayavit prājño na kṛcchreṣvavasīdati //
MBh, 1, 96, 53.90 kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati /
MBh, 1, 122, 31.11 na snātako 'vasīdeta vartamānaḥ svakarmasu /
MBh, 2, 5, 68.1 kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate /
MBh, 2, 51, 8.2 varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati //
MBh, 3, 31, 15.2 rāṣṭrād apetya vasato dhārmas te nāvasīdati //
MBh, 3, 33, 12.2 avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi //
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 65, 19.2 dhārayatyātmano dehaṃ na śokenāvasīdati //
MBh, 3, 114, 19.1 avāsīdacca kaunteya dattamātrā mahī tadā /
MBh, 3, 206, 26.2 etair nidarśanair brahman nāvasīdāmi sattama //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 4, 27, 6.2 nāvasīditum arhanti udvahantaḥ satāṃ dhuram //
MBh, 5, 33, 59.2 vṛddho jñātir avasannaḥ kulīnaḥ sakhā daridro bhaginī cānapatyā //
MBh, 5, 39, 25.1 śrīmantaṃ jñātim āsādya yo jñātir avasīdati /
MBh, 5, 40, 8.2 vṛddho jñātir avasanno vayasya etāni te santu gṛhe sadaiva //
MBh, 5, 42, 6.1 yamaṃ tveke mṛtyum ato 'nyam āhur ātmāvasannam amṛtaṃ brahmacaryam /
MBh, 5, 132, 32.2 mā ca saindhavakanyānām avasanno vaśaṃ gamaḥ //
MBh, 7, 19, 58.1 ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame /
MBh, 7, 122, 9.2 avāsīdad rathopasthe mūrcchām abhijagāma ha //
MBh, 7, 122, 18.2 avāsīdad rathopasthe prāṇān pīḍayatīva me //
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 7, 170, 29.2 avasatsyāmyasalile sagaṇo drauṇigoṣpade //
MBh, 8, 19, 32.1 ā tumbād avasīdanti rathacakrāṇi māriṣa /
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 12, 52, 6.2 gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati //
MBh, 12, 76, 26.2 sīdatām api kaunteya na kīrtir avasīdati //
MBh, 12, 93, 9.2 sahaiva parivāreṇa kṣipram evāvasīdati //
MBh, 12, 128, 26.2 ādadīta viśiṣṭebhyo nāvasīdet kathaṃcana //
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 137, 86.2 ityevam avasīdanti narā buddhiviparyaye //
MBh, 12, 139, 48.1 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā /
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 262, 30.1 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati /
MBh, 12, 287, 40.2 na tasya kaścid ārambhaḥ kadācid avasīdati //
MBh, 12, 318, 2.1 svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 61, 76.1 athāśru patitaṃ teṣāṃ dīnānām avasīdatām /
MBh, 13, 116, 14.2 nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati //
MBh, 13, 125, 35.1 pāpān vivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ /
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 14, 43, 17.1 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ /
MBh, 15, 23, 7.2 vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //