Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 3, 2, 20.0 uttarasyām uttaravediśroṇyām avasādayati //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 10.2 hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk //
Chāndogyopaniṣad
ChU, 2, 23, 1.4 brahmacāry ācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan /
Vasiṣṭhadharmasūtra
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Mahābhārata
MBh, 6, BhaGī 6, 5.1 uddharedātmanātmānaṃ nātmānamavasādayet /
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 12, 69, 37.1 nadīṣu mārgeṣu sadā saṃkramān avasādayet /
MBh, 12, 128, 17.2 tat kartavyam ihetyāhur nātmānam avasādayet //
MBh, 12, 286, 31.1 upabhogair api tyaktaṃ nātmānam avasādayet /
MBh, 13, 48, 35.2 vihīnayonir hi suto 'vasādayet titīrṣamāṇaṃ salile yathopalam //
Rāmāyaṇa
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Su, 53, 5.1 yadartham ayam ārambhastat kāryam avasāditam /
Rām, Yu, 3, 28.2 dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 82.2 pratyāyānti tathā prāṇāḥ sūtikleśāvasāditāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 393.2 mayi prārthayamāne 'pi kuṭumbam avasāditam //
Daśakumāracarita
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 6, 89.1 ayamahamavasādayāmi vaḥ sapatnān iti //
Suśrutasaṃhitā
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Bhāratamañjarī
BhāMañj, 13, 1045.2 ko hi tadvartanādānair ātmānam avasādayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 24.2 triparvaṇā triśalyena tatastānyavasādayat //
SkPur (Rkh), Revākhaṇḍa, 146, 47.2 uddharedātmanātmānam ātmānam avasādayet //