Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 7, 17.0 strīvyādhitāvāplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi //
KauśS, 2, 4, 10.0 avasiñcati //
KauśS, 3, 1, 3.0 apāṃ sūktair avasiñcati //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 2, 31.0 titauni pratīpaṃ gāhamāno vapatītaro 'vasiñcati paścāt //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 8.0 avasiñcati //
KauśS, 4, 3, 28.0 udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 4, 5.0 rohaṇītyavanakṣatre 'vasiñcati //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 5, 30.0 asthisraṃsam iti śakalenāpsviṭe saṃpātavatāvasiñcati //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 4.0 avasiñcati //
KauśS, 4, 8, 15.0 avasiñcati //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
KauśS, 5, 3, 26.0 alābunā dīpam avasicya yathā sūrya ity āvṛtyāvrajati //
KauśS, 5, 5, 19.0 vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 10, 20.0 evaṃ saṃpātavatodapātreṇāvasicya //
KauśS, 5, 10, 27.0 avasiñcati //
KauśS, 8, 9, 6.1 yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 10, 1, 27.0 yac ca varco yathā sindhur ity utkrāntām anyenāvasiñcati //
KauśS, 10, 2, 13.1 tardma samayāvasiñcati //
KauśS, 11, 3, 7.1 paścād avasiñcati //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 11, 9, 23.1 āpo agnim ity adbhir agnim avasicya //