Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Suśrutasaṃhitā
Yājñavalkyasmṛti
Kauśikasūtradārilabhāṣya

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 2, 16.0 avasiktāyāḥ savyena pāṇināñjalim upodgṛhya dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭham uttānaṃ gṛhītvaitāḥ ṣaṭ pāṇigrahaṇīyā japati gṛbhṇāmi ta iti //
GobhGS, 3, 4, 14.0 ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
Jaiminigṛhyasūtra
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Kauśikasūtra
KauśS, 1, 7, 17.0 strīvyādhitāvāplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi //
KauśS, 2, 4, 10.0 avasiñcati //
KauśS, 3, 1, 3.0 apāṃ sūktair avasiñcati //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 2, 31.0 titauni pratīpaṃ gāhamāno vapatītaro 'vasiñcati paścāt //
KauśS, 4, 3, 1.0 namas te lāṅgalebhya iti sīrayogam adhiśiro 'vasiñcati //
KauśS, 4, 3, 8.0 avasiñcati //
KauśS, 4, 3, 28.0 udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 4, 5.0 rohaṇītyavanakṣatre 'vasiñcati //
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
KauśS, 4, 5, 30.0 asthisraṃsam iti śakalenāpsviṭe saṃpātavatāvasiñcati //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 8, 4.0 avasiñcati //
KauśS, 4, 8, 15.0 avasiñcati //
KauśS, 4, 8, 28.0 pūrvasya putrakāmāvatokayor udakānte śāntā adhiśiro 'vasiñcati //
KauśS, 4, 10, 1.0 idaṃ janāsa ity asyai śiṃśapāśākhāsūdakānte śāntā adhiśiro 'vasiñcati //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
KauśS, 5, 3, 26.0 alābunā dīpam avasicya yathā sūrya ity āvṛtyāvrajati //
KauśS, 5, 5, 19.0 vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 10, 20.0 evaṃ saṃpātavatodapātreṇāvasicya //
KauśS, 5, 10, 27.0 avasiñcati //
KauśS, 8, 9, 6.1 yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 10, 1, 27.0 yac ca varco yathā sindhur ity utkrāntām anyenāvasiñcati //
KauśS, 10, 2, 13.1 tardma samayāvasiñcati //
KauśS, 11, 3, 7.1 paścād avasiñcati //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 11, 9, 23.1 āpo agnim ity adbhir agnim avasicya //
Khādiragṛhyasūtra
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
KhādGS, 1, 3, 30.1 samañjantv ity avasiktaḥ //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 3, 1, 11.0 ye apsv ity apām añjalim avasiñcet //
KhādGS, 4, 4, 12.0 savyaṃ pādamavasiñcet savyamiti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 13.0 parivāsya cātvāle 'vasicya śāmitre pratapati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 6.7 rakṣohaṇaṃ tvā valagahanam avasiñcāmi vaiṣṇavam /
Mānavagṛhyasūtra
MānGS, 2, 1, 6.4 iti manthenāgnimavasiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 20.1 ubhayoḥ saṃnidhāya śirasī udakumbhenāvasicya //
Carakasaṃhitā
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Indr., 5, 15.1 nagnasyājyāvasiktasya juhvato 'gnim anarciṣam /
Lalitavistara
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
Mahābhārata
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 199, 25.37 mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 25.48 sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ /
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 5, 84, 18.2 jalāvasikto virajāḥ panthāstasyeti cānvaśāt //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 7, 91, 48.1 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ /
MBh, 8, 36, 13.1 rudhireṇāvasiktāṅgā gairikaprasravā iva /
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 9, 16, 64.2 rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata //
MBh, 10, 8, 136.2 nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 13, 1, 4.1 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam /
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
Rāmāyaṇa
Rām, Ay, 23, 12.2 mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ //
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Su, 16, 18.2 gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ //
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Divyāvadāna
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 18, 553.1 tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 18, 35.1 śuddhasya jantoḥ kaphaje 'rbude tu rakte 'vasikte tu tato 'rbudaṃ tat /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 26.1 snehe 'vasicyamāne tu śiro naiva prakampayet /
Yājñavalkyasmṛti
YāSmṛ, 1, 91.1 viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //