Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 43, 2.1 ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati /
AVŚ, 7, 76, 3.1 yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 17.1 nirgatya grāmānte grāmasīmānte vāvatiṣṭhate /
BaudhDhS, 3, 7, 12.5 saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 10.1 atha patham avasthāya yānāya japati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 2, 2.0 anupṛṣṭhaṃ patiḥ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate vadhvañjaliṃ gṛhītvā //
GobhGS, 2, 2, 9.0 pariṇītā tathaivāvatiṣṭhate tathākrāmati tathā japati tathāvapati tathā juhoti //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 4.0 paścāt patir avasthāya yugmantam audumbaraṃ śalāṭugrathnam ābadhnāty ayam ūrjāvato vṛkṣa iti //
GobhGS, 2, 8, 3.0 anupṛṣṭhaṃ parikramyottarato 'vatiṣṭhate //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 18.0 tasya dakṣiṇato 'vasthāya mantravān brāhmaṇo 'pām añjaliṃ pūrayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
Kaṭhopaniṣad
KaṭhUp, 2, 23.1 aśarīraṃ śarīreṣu anavastheṣv avasthitam /
KaṭhUp, 6, 10.1 yadā pañcāvatiṣṭhante jñānāni manasā saha /
Khādiragṛhyasūtra
KhādGS, 1, 3, 17.1 anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt //
Kāṭhakasaṃhitā
KS, 12, 13, 14.0 amuto vā ādityasyārvāṅ raśmir avātiṣṭhac cātvālam abhi //
Pañcaviṃśabrāhmaṇa
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 9.1 viṣṇoḥ sthāmāsīty avatiṣṭhate //
VārŚS, 1, 3, 4, 17.1 uttarataḥ pravarāyāvatiṣṭhate /
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 2, 22, 16.0 dvaṃdvānām ekaikam ādāyetarāṇi dattvāraṇyam avatiṣṭheta //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 14.1 agreṇāgnīdhraṃ rājaputro 'vasthāya saptadaśa pravyādhān iṣum asyati //
ĀpŚS, 18, 7, 2.1 āhavanīyanyante somagrahair avatiṣṭhante /
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 17, 9.1 yataḥ prayāti tad avatiṣṭhate //
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
ĀpŚS, 20, 16, 17.0 yataḥ prayāti tad avatiṣṭhate //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 3, 12, 16.0 ādityam auśanasaṃ vāvasthāya prayodhayet //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 4, 11, 4.1 avatiṣṭhata itaraḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 22.1 so 'vatiṣṭhati /
Ṛgveda
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
Arthaśāstra
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 2, 13, 34.1 sarvaṃ caiṣām upakaraṇam aniṣṭhitāśca prayogāstatraivāvatiṣṭheran //
ArthaŚ, 2, 14, 34.1 ghane suṣire vā rūpe suvarṇamṛnmālukāhiṅgulukakalpo vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 35.1 dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 37.1 saparibhāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate //
ArthaŚ, 4, 12, 16.1 avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt //
Avadānaśataka
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Aṣṭasāhasrikā
ASāh, 3, 12.12 tebhyo 'pyalpebhyo 'lpatarakāste ye prajñāpāramitāyāṃ caranto ghaṭamānā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭhante /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
Carakasaṃhitā
Ca, Sū., 10, 18.2 nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca, Sū., 11, 53.2 jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 18, 19.1 yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate /
Ca, Sū., 18, 21.1 yasya śleṣmā prakupito galabāhye 'vatiṣṭhate /
Ca, Sū., 18, 24.1 yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate /
Ca, Sū., 18, 26.1 yasya pittaṃ prakupitaṃ śaṅkhayoravatiṣṭhate /
Ca, Sū., 18, 27.1 yasya pittaṃ prakupitaṃ karṇamūle 'vatiṣṭhate /
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 18, 34.2 jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ //
Ca, Sū., 24, 26.2 pratihatyāvatiṣṭhante jāyante vyādhayastadā //
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 6, 4.3 sa tatrāvasthitaḥ śleṣmāṇamuraḥsthamupasaṃgṛhya pittaṃ ca dūṣayan viharatyūrdhvam adhastiryak ca /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 4.2 tatra cāvasthitāḥ santo yadā hṛdayamindriyāyatanāni ceritāḥ kāmakrodhabhayalobhamohaharṣaśokacintodvegādibhiḥ sahasābhipūrayanti tadā janturapasmarati //
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 4, 7.1 yayā cānupūrvyābhinirvartate kukṣau tāṃ vyākhyāsyāmaḥ gate purāṇe rajasi nave cāvasthite śuddhasnātāṃ striyamavyāpannayoniśoṇitagarbhāśayāmṛtumatīmācakṣmahe /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.15 daśa ca devakanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītā mūrdhni dhārayantyo 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.16 daśa ca devakanyāsahasrāṇi chatradhvajapatākāparigṛhītā avasthitāḥ saṃdṛśyante sma /
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 7, 1.18 sarve vāyavaścāvasthitā na vānti sma /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 201.2 pratibimbam ivādarśe paśyantyātmanyavasthitam //
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 94, 24.2 kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam //
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 127, 10.1 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam /
MBh, 1, 157, 16.41 darśanīyāṃśca vaḥ sarvān ekarūpān avasthitān /
MBh, 1, 175, 18.1 darśanīyāṃśca vaḥ sarvān devarūpān avasthitān /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 203, 22.2 brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām /
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 3, 2, 17.2 śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 43, 35.1 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 137, 18.2 nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva //
MBh, 3, 148, 29.2 satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ //
MBh, 3, 149, 11.2 kṛtāñjalir adīnātmā hanūmantam avasthitam //
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 164, 14.2 varuṇaṃ devarājaṃ ca yathāsthānam avasthitam //
MBh, 3, 164, 15.2 savyasācin samīkṣasva lokapālān avasthitān //
MBh, 3, 172, 12.2 jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire //
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 264, 37.2 dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha //
MBh, 3, 270, 8.1 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam /
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 4, 45, 24.2 antareṣvavatiṣṭhanti girīṇām api dāraṇāḥ //
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 5, 14, 10.1 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum /
MBh, 5, 34, 10.2 kośe janapade daṇḍe na sa rājye 'vatiṣṭhate //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 59, 18.1 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ /
MBh, 5, 80, 17.1 anyatra brāhmaṇāt tāta sarvapāpeṣvavasthitāt /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 158, 30.2 amānuṣyasamāyuktān dāsyakarmaṇyavasthitān //
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 19, 44.2 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam //
MBh, 6, BhaGī 1, 11.1 ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ /
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, BhaGī 1, 27.2 tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 1, 33.2 ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca //
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 4, 23.1 gatasaṅgasya muktasya jñānāvasthitacetasaḥ /
MBh, 6, BhaGī 6, 18.1 yadā viniyataṃ cittamātmanyevāvatiṣṭhate /
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 45, 43.2 kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 54, 29.2 anyonyaspardhayā rājaṃl lajjayānye 'vatasthire //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 65, 6.1 itaretaram anvīyur yathābhāgam avasthitāḥ /
MBh, 6, 73, 27.2 ekāyanagate bhīme mayi cāvasthite yudhi //
MBh, 6, 77, 22.1 tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ /
MBh, 6, 101, 25.1 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam /
MBh, 6, 113, 27.2 atītya senāṃ pārthānām avatasthe camūmukhe //
MBh, 7, 5, 1.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam /
MBh, 7, 17, 9.2 niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā //
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 33, 18.1 pramukhe tasya sainyasya droṇo 'vasthitanāyake /
MBh, 7, 39, 1.2 śaravikṣatagātrastu pratyamitram avasthitam /
MBh, 7, 97, 38.1 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān /
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 111, 16.1 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 129, 2.1 praviśya vicarantaṃ ca raṇe śūram avasthitam /
MBh, 7, 138, 1.4 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ //
MBh, 7, 143, 37.1 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ /
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 147, 24.2 vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate //
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 21.1 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam /
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 164, 86.1 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam /
MBh, 7, 164, 90.1 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān /
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 165, 85.2 tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire //
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 6, 3.1 tam avasthitam ājñāya putras te bharatarṣabha /
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 45, 24.2 nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 59, 29.1 vilambamānaṃ tat sainyam apragalbham avasthitam /
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 8, 63, 46.2 bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt //
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 18, 31.1 na mātikramate pārtho dhanuṣpāṇim avasthitam /
MBh, 9, 18, 37.2 ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire //
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 40.1 krośamātram apakrāntaṃ gadāpāṇim avasthitam /
MBh, 9, 28, 41.2 upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam //
MBh, 9, 29, 35.2 apaśyamānāḥ samare duryodhanam avasthitam //
MBh, 9, 31, 38.2 prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam /
MBh, 9, 33, 4.2 duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam //
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 57, 39.1 tato muhūrtam āśvasya duryodhanam avasthitam /
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 8, 65.1 dadṛśuḥ kālarātriṃ te smayamānām avasthitām /
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 12, 47, 19.2 iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam //
MBh, 12, 47, 49.1 ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 77, 3.1 ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 78, 11.2 dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ //
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 82, 26.2 nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate //
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
MBh, 12, 119, 3.1 svajātikulasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 149, 24.2 bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate //
MBh, 12, 149, 52.2 jaṅgamājaṅgamānāṃ cāpyāyur agre 'vatiṣṭhate //
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 156, 13.2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MBh, 12, 171, 13.2 anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate //
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 182, 2.3 vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ //
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 189, 7.2 vedavādābhinirvṛttā śāntir brahmaṇyavasthitau /
MBh, 12, 203, 26.2 mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam //
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 225, 11.2 manasyuparate 'dhyātmā candramasyavatiṣṭhate //
MBh, 12, 232, 17.2 yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani /
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 263, 6.2 pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 279, 8.2 martyā yatrāvatiṣṭhante sā ca kāmāt pravartate //
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 314, 31.1 tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire /
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 329, 49.5 adyaprabhṛtyetad avasthitam ṛṣivacanam //
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 48.1 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ /
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 14, 171.2 mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 69, 4.1 dadṛśuste mahākāyaṃ kṛkalāsam avasthitam /
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 18, 7.2 dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ /
MBh, 14, 19, 33.1 pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate /
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
MBh, 14, 76, 4.2 bībhatsuṃ pratyapadyanta padātinam avasthitam //
MBh, 15, 41, 5.2 sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan //
Manusmṛti
ManuS, 6, 81.2 sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate //
ManuS, 7, 60.1 anyān api prakurvīta śucīn prājñān avasthitān /
ManuS, 8, 42.2 priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ //
ManuS, 8, 145.2 avahāryau bhavetāṃ tau dīrghakālam avasthitau //
ManuS, 10, 74.1 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
ManuS, 12, 119.1 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
Nyāyasūtra
NyāSū, 2, 2, 11.0 na lakṣaṇāvasthitāpekṣasiddheḥ //
Rāmāyaṇa
Rām, Bā, 41, 16.2 bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ //
Rām, Ay, 40, 23.1 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam /
Rām, Ay, 44, 11.1 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam /
Rām, Ay, 48, 10.2 sītayānugatau vīrau dūrād evāvatasthatuḥ //
Rām, Ay, 85, 69.2 śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ //
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 28, 1.1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 65, 7.2 tatra tatrāvatiṣṭhantau sītāharaṇakarśitau //
Rām, Ār, 69, 32.2 kadācicchikhare tasya parvatasyāvatiṣṭhate //
Rām, Ki, 9, 9.1 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam /
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 18, 50.2 sugrīvo nāvamanyeta tathāvasthātum arhasi //
Rām, Ki, 19, 25.1 avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam /
Rām, Ki, 21, 12.2 abravīd uttaraṃ tārā hanūmantam avasthitam //
Rām, Ki, 28, 6.1 utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam /
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Rām, Su, 20, 41.1 sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ /
Rām, Su, 40, 26.1 te kapiṃ taṃ samāsādya toraṇastham avasthitam /
Rām, Su, 43, 6.2 abhipetur hanūmantaṃ toraṇastham avasthitam //
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 44, 32.2 ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau //
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 56, 37.2 avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam //
Rām, Su, 56, 53.2 tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ //
Rām, Yu, 36, 9.2 vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam //
Rām, Yu, 44, 11.1 akampanastu śailābhaṃ hanūmantam avasthitam /
Rām, Yu, 47, 90.2 āsādya saumitrim avasthitaṃ taṃ kopānvitaṃ vākyam uvāca rakṣaḥ //
Rām, Yu, 47, 93.2 avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena //
Rām, Yu, 50, 11.1 bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam /
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Yu, 54, 16.2 avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ //
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 73, 6.2 abhyadhāvanta sahitāstad anīkam avasthitam //
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 75, 32.1 bahūn avasṛjantau hi mārgaṇaughān avasthitau /
Rām, Yu, 76, 7.2 dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam //
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 77, 2.1 tato visphārayāmāsa mahad dhanur avasthitaḥ /
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 115, 48.2 avatīrya vimānāgrād avatasthe mahītale //
Rām, Utt, 10, 3.2 tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ //
Rām, Utt, 21, 24.2 sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata //
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Rām, Utt, 28, 5.1 na tatrāvasthitaḥ kaścid raṇe tasya yuyutsataḥ /
Rām, Utt, 33, 15.1 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau /
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Saundarānanda
SaundĀ, 12, 2.2 aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ //
SaundĀ, 18, 52.2 rajaḥprakarṣeṇa jagatyavasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 61.1 avasthitaṃ lohitam aṅganāyā vātena garbhaṃ bruvate 'nabhijñāḥ /
AHS, Nidānasthāna, 11, 50.2 niruṇaddhyārtavaṃ yonyāṃ pratimāsam avasthitam //
Bodhicaryāvatāra
BoCA, 2, 61.1 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitam /
BoCA, 4, 29.1 maccittāvasthitā eva ghnanti māmeva susthitāḥ /
BoCA, 5, 25.2 sacchidrakumbhajalavan na smṛtāv avatiṣṭhate //
BoCA, 5, 33.2 smṛtiryadā manodvāre rakṣārthamavatiṣṭhate //
BoCA, 5, 39.1 kāyenaivam avastheyam ityākṣipya kriyāṃ punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 4.1 rathāgrāvasthito raśmīn ālambata tapantakaḥ /
BKŚS, 18, 175.1 ity avasthitanirbandhaḥ praṇamya jananīm aham /
BKŚS, 18, 320.2 kātarāṇām iva vrāte sthirasattvam avasthitam //
BKŚS, 23, 52.1 etāvan mama vijñānam ity uktvāvasthite mayi /
Daśakumāracarita
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 1, 242.0 sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ //
Divyāv, 1, 282.0 uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā //
Divyāv, 2, 67.0 sa tatraivāvasthitaḥ //
Divyāv, 2, 73.0 sa kathayati putra tvamatraivāvasthitaḥ //
Divyāv, 2, 94.0 bhavilastatraivāvasthitaḥ //
Divyāv, 2, 108.0 pūrṇo nyastasarvakāryastatraivāvasthitaḥ //
Divyāv, 2, 111.0 pūrṇo 'pi dhanibhiḥ śreṣṭhibhiḥ sārthavāhairanyaiścājīvibhiḥ parivṛto 'vatiṣṭhate //
Divyāv, 2, 340.0 svairālāpeṇāvasthitayoranāthapiṇḍadaḥ pṛcchati sārthavāha kimāgamanaprayojanam apūrveṇa gṛhapate icchāmi svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 9, 32.0 tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ //
Divyāv, 9, 52.0 te 'vasthitāḥ //
Divyāv, 9, 89.0 gṛhapate bhagavānevamāha tvāmevāhamuddiśyāgataḥ tvaṃ ca dvāraṃ baddhvā avasthitaḥ //
Divyāv, 10, 22.1 sa tatraivāvasthitaḥ //
Divyāv, 10, 32.1 sa ca gṛhapatirātmanā ṣaṣṭho 'vasthito bhoktum //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 55.1 kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 61.1 svāgato 'haṃ cāvasthitāḥ //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 112.1 kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 120.1 kṣudhayā pīḍyamāno 'vasthitaḥ //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 165.1 ityuktvā tūṣṇīmavasthitaḥ //
Divyāv, 13, 180.1 sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 216.1 te samanveṣitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam //
Divyāv, 13, 222.1 sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ //
Divyāv, 17, 207.1 te tatra gatvā avasthitāḥ //
Divyāv, 17, 465.1 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti tataste 'mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya //
Divyāv, 18, 31.1 tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ //
Divyāv, 18, 39.1 ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 18, 549.1 sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati //
Divyāv, 19, 290.1 evaṃ tāvat dvidhākṛtāḥ yāvat sa caiko brāhmaṇo 'vasthita iti //
Divyāv, 19, 308.1 sa vīthyāṃ prasāryāvasthitaḥ //
Divyāv, 19, 326.1 vitānaṃ kṛtvā avasthitaḥ //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 534.1 so 'pi tatraiva gatvā avasthitaḥ //
Divyāv, 19, 538.1 ityuktvā śokāgāraṃ praviśya avasthitaḥ //
Divyāv, 19, 563.1 bandhumatā rājñā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa kīdṛśenāhāreṇānaṅgaṇo gṛhapatir buddhapramukhaṃ bhikṣusaṃghaṃ tarpayatīti sa puruṣastatra gatastāṃ vibhūtiṃ dṛṣṭvā tatraiva avasthitaḥ //
Divyāv, 19, 565.1 so 'pi tatraivāvasthitaḥ //
Divyāv, 19, 567.1 so 'pi tatraivāvasthitaḥ //
Divyāv, 19, 568.1 tato bandhumān rājā svayameva taddvāraṃ gatvā avasthitaḥ //
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 10, 54.2 abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe //
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kir, 15, 33.1 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām /
Kumārasaṃbhava
KumSaṃ, 2, 28.2 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsv avasthitā //
KumSaṃ, 3, 42.2 tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe //
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
Kāmasūtra
KāSū, 2, 8, 12.6 liṅgena samāhatya pīḍayaṃściram avatiṣṭhed iti pīḍitakam /
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 483.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
KātySmṛ, 1, 938.1 varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
Kūrmapurāṇa
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
KūPur, 1, 7, 3.1 pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
KūPur, 1, 10, 62.2 svātmanyavasthitastasmai caturvaktrātmane namaḥ //
KūPur, 1, 11, 310.2 sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 2, 10, 10.2 svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu //
KūPur, 2, 11, 54.2 svātmanyavasthitaṃ devaṃ cintayet parameśvaram //
KūPur, 2, 33, 123.1 vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
Laṅkāvatārasūtra
LAS, 1, 44.61 tatkathaṃ bhagavan dharmadvayaṃ prahāṇaṃ bhavati ke cādharmā dharmāḥ kathaṃ sati dvitvaṃ prahāṇadharmāṇāṃ vikalpalakṣaṇapatitānāṃ vikalpasvabhāvābhāvānām abhautikabhautikānām ālayavijñānāparijñānād aviśeṣalakṣaṇānāṃ keśoṇḍukasvabhāvāvasthitānām aśuddhakṣayajñānaviṣayiṇām /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 139.11 svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate /
LAS, 2, 139.28 na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 4, 52.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 22, 25.1 prāṇāḥ prāṇavatāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ /
LiPur, 1, 23, 30.2 caturdhāvasthitaścaiva catuṣpādo bhaviṣyati //
LiPur, 1, 61, 14.2 abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ //
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
LiPur, 1, 70, 71.2 svātmanyavasthite vyakte vikāre pratisaṃhṛte //
LiPur, 1, 70, 72.1 sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau /
LiPur, 1, 70, 141.2 pañcadhāvasthitaḥ sargo dhyāyataḥ so'bhimāninaḥ //
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 86, 63.1 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam /
LiPur, 1, 86, 110.1 mokṣahetus tathā jñānaṃ muktaḥ svātmanyavasthitaḥ /
LiPur, 1, 104, 9.1 kāyāntasthāmṛtādhāramaṇḍalāvasthitāya te /
LiPur, 2, 8, 19.2 duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam //
LiPur, 2, 14, 11.2 śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 55, 11.2 kuṃbhakāvasthito 'bhyāsaḥ sparśayogaḥ prakīrtitaḥ //
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 21, 18.2 yatra tatkīṭamithunaṃ ramamāṇamavasthitam //
MPur, 22, 40.1 yatra śārṅgadharo viṣṇurmekhalāyāmavasthitaḥ /
MPur, 47, 88.1 anācāryā vayaṃ devāstyaktaśastrāstvavasthitāḥ /
MPur, 51, 42.2 kāmyanaimittikādyāste ye te karmasvavasthitāḥ //
MPur, 82, 11.1 yā lakṣmīḥ sarvabhūtānāṃ yā ca deveṣvavasthitā /
MPur, 89, 8.1 yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam /
MPur, 90, 7.1 yadā devagaṇāḥ sarve sarvaratneṣvavasthitāḥ /
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 137, 23.2 avatasthuḥ purāṇyeva gopurābharaṇāni ca //
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 141, 75.3 prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate //
MPur, 144, 49.1 yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ /
MPur, 144, 49.2 saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire //
MPur, 150, 213.2 āhūte'vasthite tasminnāgāvasthitavarṣmaṇi //
MPur, 150, 213.2 āhūte'vasthite tasminnāgāvasthitavarṣmaṇi //
MPur, 156, 13.2 sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam //
MPur, 167, 22.2 katamaḥ syādayaṃ loka iti cintāmavasthitaḥ //
MPur, 173, 14.1 virocanastu saṃkruddho gadāpāṇiravasthitaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.12 tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ /
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 33, 6.0 ūṣmavadavasthitasya karmaṇaścyutihetoḥ kṣapaṇārthaṃ satatam anusmartavyaḥ //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
PABh zu PāśupSūtra, 5, 34, 4.0 sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt //
PABh zu PāśupSūtra, 5, 38, 2.0 tathā yogavyāsaṅgakare 'dharme nivṛtte doṣādiviśliṣṭo nistīrṇakāntāravad avasthito rudre sthitacittaḥ kṣemī ityabhidhīyate //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 1.0 tatra nirvartako heturiti lakṣaṇāt yo hi yasya nirvartako bījabhāvenāvasthitaḥ sa tasya hetupratyayaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
Saṃvitsiddhi
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
Suśrutasaṃhitā
Su, Sū., 14, 14.1 sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam //
Su, Sū., 14, 32.1 samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate /
Su, Sū., 18, 4.2 pratilome hi samyagauṣadhamavatiṣṭhate 'nupraviśati romakūpān svedavāhibhiś ca sirāmukhair vīryaṃ prāpnoti //
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 6, 35.2 marmasu prāyaśaḥ puṃsāṃ bhūtātmā cāvatiṣṭhate //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 2, 97.1 bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate /
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 25, 31.2 kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Ka., 3, 24.1 evam eva viṣaṃ yadyaddravyaṃ vyāpyāvatiṣṭhate /
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 17, 9.2 sarpirmadhuyutaiścūrṇair veṇunāḍyāmavasthitaiḥ //
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Sāṃkhyakārikā
SāṃKār, 1, 65.2 prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ susthaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 23.2, 1.27 prāptir abhimataṃ vastu yatra tatrāvasthitaṃ prāpnoti /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 65.2, 1.1 tena viśuddhena kevalajñānena puruṣaḥ prakṛtiṃ paśyati prekṣakavat prekṣakeṇa tulyam avasthitaḥ svasthaḥ /
SKBh zu SāṃKār, 65.2, 1.2 yathā raṅgaprekṣako 'vasthito nartakīṃ paśyati /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 292.1 tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 6.1 pañcadhāvasthitaḥ sargo dhyāyato 'pratibodhavān /
ViPur, 1, 9, 76.3 mathyatām amṛtaṃ devāḥ sahāye mayy avasthite //
ViPur, 1, 12, 8.1 manasy avasthite tasya viṣṇau maitreya yoginaḥ /
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 17, 14.3 samāhitamanā bhūtvā yan me cetasy avasthitam //
ViPur, 1, 17, 23.2 parameśvarasaṃjño 'jña kim anyo mayy avasthite /
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 17, 67.1 yad yad gṛhe tan manasi yatra tatrāvatiṣṭhataḥ /
ViPur, 1, 19, 85.1 sarvagatvād anantasya sa evāham avasthitaḥ /
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
ViPur, 2, 7, 28.2 pradhāne 'vasthito vyāpī cetanātmātmavedanaḥ //
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
ViPur, 2, 8, 97.1 yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ /
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
ViPur, 3, 18, 6.2 atraivāvasthitāḥ svargaṃ vimuktiṃ vā gamiṣyatha //
ViPur, 3, 18, 48.2 yānti te nagnasaṃjñāṃ tu hīnakarmasvavasthitāḥ //
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 1, 58.1 bhagavann evam avasthite mayeyaṃ kasmai deyeti //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 5, 13, 61.2 vāyuścātmā tathaivāsau vyāpya sarvamavasthitaḥ //
ViPur, 5, 17, 9.1 sarvātmā sarvavitsarvaḥ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 17, 26.2 bhagavadvāsudevāṃśo dvidhā yo 'yamavasthitaḥ //
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 84.1 tvamantaḥ sarvabhūtānāṃ sarvabhūteṣvavasthitaḥ /
ViPur, 5, 37, 64.1 sa tatpādaṃ mṛgākāram avekṣyārādavasthitaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 32.1, 1.7 tasmād ekam anekārtham avasthitaṃ cittam iti /
YSBhā zu YS, 1, 32.1, 1.17 tasmād ekam anekārtham avasthitaṃ ca cittam /
YSBhā zu YS, 1, 32.1, 1.18 yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 273.2 antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate //
YāSmṛ, 3, 188.2 tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Aṣṭāvakragīta, 18, 100.2 yathātathā yatratatra sama evāvatiṣṭhate //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 2, 2, 12.2 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate //
BhāgPur, 2, 6, 39.1 viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam /
BhāgPur, 2, 9, 24.2 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām /
BhāgPur, 3, 1, 45.1 tasya prapannākhilalokapānām avasthitānām anuśāsane sve /
BhāgPur, 3, 2, 14.2 vrajastriyo dṛgbhir anupravṛttadhiyo 'vatasthuḥ kila kṛtyaśeṣāḥ //
BhāgPur, 3, 7, 6.1 bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ /
BhāgPur, 3, 8, 16.1 tasyāṃ sa cāmbhoruhakarṇikāyām avasthito lokam apaśyamānaḥ /
BhāgPur, 3, 11, 2.1 sata eva padārthasya svarūpāvasthitasya yat /
BhāgPur, 3, 13, 21.1 kim etat sūkaravyājaṃ sattvaṃ divyam avasthitam /
BhāgPur, 3, 19, 24.2 ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ //
BhāgPur, 3, 21, 11.2 dṛṣṭvā khe 'vasthitaṃ vakṣaḥśriyaṃ kaustubhakaṃdharam //
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 24, 46.1 ātmānaṃ sarvabhūteṣu bhagavantam avasthitam /
BhāgPur, 3, 28, 44.2 durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate //
BhāgPur, 3, 29, 21.1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā /
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 33, 26.1 brahmaṇy avasthitamatir bhagavaty ātmasaṃśraye /
BhāgPur, 4, 2, 17.2 vinindyaivaṃ sa giriśam apratīpam avasthitam /
BhāgPur, 4, 8, 50.2 hṛtpadmakarṇikādhiṣṇyam ākramyātmany avasthitam //
BhāgPur, 4, 9, 4.1 sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ /
BhāgPur, 4, 12, 11.2 dadarśātmani bhūteṣu tamevāvasthitaṃ vibhum //
BhāgPur, 4, 17, 18.2 trāhi māmapi bhūtānāṃ pālane 'vasthito bhavān //
BhāgPur, 4, 17, 35.1 apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila /
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
BhāgPur, 4, 22, 49.2 āptakāmamivātmānaṃ mena ātmanyavasthitaḥ //
BhāgPur, 4, 24, 70.1 tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam /
BhāgPur, 11, 5, 10.1 sarveṣu śaśvat tanubhṛtsv avasthitaṃ yathā kham ātmānam abhīṣṭam īśvaram /
BhāgPur, 11, 7, 51.2 lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 18, 32.1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ /
Bhāratamañjarī
BhāMañj, 13, 845.1 mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ /
BhāMañj, 13, 1022.2 bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate //
Garuḍapurāṇa
GarPur, 1, 109, 25.2 avastheyamadānasya mā bhūdevaṃ bhavānapi //
GarPur, 1, 143, 41.1 suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha /
Hitopadeśa
Hitop, 1, 108.2 hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 121.4 tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni /
Hitop, 2, 121.6 atrāvasthitakṛṣṇasarpeṇāvayoḥ santatiḥ satataṃ bhakṣyate /
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 63.3 no ced avasthātuṃ sthānāntaraṃ paricintaya /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Hitop, 4, 99.16 atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate /
Kathāsaritsāgara
KSS, 1, 5, 43.1 iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
KSS, 2, 3, 1.2 kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ //
KSS, 2, 4, 130.2 pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam //
KSS, 3, 4, 73.2 sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat //
KSS, 4, 1, 2.1 tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
KSS, 5, 1, 230.2 nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ //
KSS, 5, 2, 141.1 kā tvam amba kathaṃ ceha rudatyevam avasthitā /
KSS, 5, 2, 152.2 tasmād ākarṣaṇasrastam avatasthe karāntare //
KSS, 5, 3, 72.1 ekena punaretasminmandire 'pyavatiṣṭhatā /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 13.2 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 1.0 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 1.0 yathāvasthitavastvavabhāsātmanas tāvattadīyasyaikasya jñānasya jñeyānantyād upādhibhedāt kṛtamaupacārikamānantyam śāstrātmano'pi srotobhedādadhyetṛbhedāt pravartayitṛbhedāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 1.0 tadetat paṭāder bhāvasya jananam abhimataṃ yat turītantuvemādisamāśrayācchaktyātmanāvasthitasya tasyābhivyaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 12.2, 1.0 śabdārcirjalasaṃtānavad avatiṣṭhata mahauṣadhīnāṃ ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 cetyārtavaśoṇitaṃ paścāddhetumāsādyābhivyajyante tṛtīyāvartāvasthitagarbhaśayyāṃ pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Śār., 3, 4.1, 9.0 śukrādhikatvāt vātaviṇmūtrasaṃginām ekāṅgavikāram aṣṭādaśasahasrāṇītyādinā śabdasaṃtānavattīkṣṇāgnīnāṃ viśvarūpeṇāvasthitamiti śukrādhikatvāt tatastasmādagnīṣomasaṃyogāt //
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
Rasahṛdayatantra
RHT, 1, 16.1 ekāṃśena jaganti ca viṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
Rasaratnasamuccaya
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 87.2 kiṃtu sāvayavānāmeva dravyāṇāṃ ye 'vayavāḥ kvacitpāṣāṇādau saṃhatās tathāvatiṣṭhante //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
Skandapurāṇa
SkPur, 3, 30.1 sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
SkPur, 12, 37.2 grāheṇa grasyamānaṃ taṃ vepamānamavasthitam //
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.1 didṛkṣayeva sarvārthān yadā vyāpyāvatiṣṭhate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 3.2, 7.0 yac ca yadekātmakaṃ tatkathaṃ tannivṛttāv avatiṣṭhate //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 1.0 guṇāḥ sattvarajastamāṃsi yeṣāṃ prakṛtitattvaṃ vibhavabhūte māyātattvāvasthitā ihābhipretāḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
Tantrāloka
TĀ, 1, 84.2 prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ //
TĀ, 3, 113.2 yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ //
TĀ, 3, 114.1 adhaūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate /
TĀ, 5, 138.2 anekākārarūpeṇa sarvatrāvasthitena tu //
TĀ, 8, 6.1 didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate /
TĀ, 16, 82.1 homādhikaraṇatvena vahnāvahamavasthitaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 7.0 athavā pṛthivyapsvarūpau bhogyasvarūpāv avasthitau //
VNSūtraV zu VNSūtra, 5.1, 4.0 vedyavedakadvayāprathanapravṛttyā paramādvayasamāveśaḥ sarvatrāvasthita ity uktaṃ bhavati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 38.0 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca //
ĀVDīp zu Ca, Śār., 1, 81.2, 10.0 sarvayonigatamapyātmānaṃ manasānubandhagatam ekayonāvavasthitaṃ vidyād iti yojyam //
Śāktavijñāna
ŚāktaVij, 1, 10.1 ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.1 śarāveṇa tato vahniṃ prajvālyordhvamavasthitam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 112.1 avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram /
HYP, Caturthopadeśaḥ, 112.1 svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 6, 1.0 tāṃ tiṣṭhan ūrdhvo 'vasthitas tiṣṭhantīṃ vaśāṃ kṛtvā mahāśāntim uccaiḥ prakarṣeṇa //
KauśSDār, 5, 8, 12, 1.0 śāmitradeśaṃ nīyamānāṃ paścādavasthito darbhābhyāṃ spṛśati paribhojanīyābhyām //
Mugdhāvabodhinī
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 9, 8.3, 6.0 evaṃ ca bandhasthaulyam aṅguladvayamitaṃ garbhavistāraścāṣṭāṅgulamitaḥ kārya ityavatiṣṭhate //
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /
SDhPS, 5, 197.1 yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam /
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 19.1 mayi sṛṣṭir hi lokānāṃ rakṣā yuṣmāsvavasthitā /
SkPur (Rkh), Revākhaṇḍa, 155, 96.2 tatra varṣaśatātkālādunmajjanamavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 25.2 na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 74.3 yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.8 tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /
UḍḍT, 9, 55.2 svagṛhāvasthito raktaiḥ prasūnaiḥ karavīrajaiḥ /