Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 22, 16.2 avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ //
LiPur, 1, 31, 19.1 pūjayecca yathālābhaṃ tataḥ siddhimavāpsyatha /
LiPur, 1, 33, 2.2 śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt //
LiPur, 1, 33, 12.2 evaṃ carata bhadraṃ vastataḥ siddhimavāpsyatha //
LiPur, 1, 34, 19.2 uttareṇāryapanthānaṃ te 'mṛtatvamavāpnuyuḥ //
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 56, 16.1 māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam /
LiPur, 1, 62, 32.1 tataḥ sa paramaṃ jñānamavāpya puruṣottamam /
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 64, 15.2 saṃjñāmavāpya cāliṅgya sā papāta suduḥkhitā //
LiPur, 1, 65, 28.2 ikṣvākujyeṣṭhadāyādo madhyadeśam avāptavān //
LiPur, 1, 65, 29.1 kanyābhāvācca sudyumno naiva bhāgamavāptavān /
LiPur, 1, 65, 51.1 nāmnāṃ sahasraṃ japtvā vai gāṇapatyamavāptavān /
LiPur, 1, 65, 54.1 yajjaptvā tu muniśreṣṭhā gāṇapatyamavāptavān /
LiPur, 1, 66, 64.1 devayānīmuśanasaḥ sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 66, 73.1 akrūraṃ hiṃsayāmāsa brahmahatyāmavāpa saḥ /
LiPur, 1, 68, 31.1 dhanvino niśitair bāṇair avāpa śriyamuttamām /
LiPur, 1, 69, 20.1 śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavāpa saḥ /
LiPur, 1, 69, 25.2 ratnā kanyā ca śaivasya hyakrūrastāmavāptavān //
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 71, 133.3 avāpatus tadā tṛptiṃ nandinā ca gaṇeśvarāḥ //
LiPur, 1, 76, 2.2 kṛtvā bhaktyā pratiṣṭhāpya sarvānkāmānavāpnuyāt //
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 16.1 jñānayogaṃ samāsādya gāṇapatyamavāpnuyāt /
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 59.2 mṛtaḥ svayaṃ dvijaśreṣṭhā gāṇapatyamavāptavān //
LiPur, 1, 78, 23.2 rudralokamavāpnoti samabhyarcya maheśvaram //
LiPur, 1, 79, 7.2 madārtaḥ pūjayan rudraṃ somasthānamavāpnuyāt //
LiPur, 1, 79, 8.1 gāyatryā devamabhyarcya prājāpatyamavāpnuyāt /
LiPur, 1, 79, 28.1 sa tāṃ gatim avāpnoti svāśramair durlabhāṃ sthirām /
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 83, 55.2 sa yāti śivasāyujyaṃ jñānayogamavāpnuyāt //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 85, 205.1 sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ /
LiPur, 1, 85, 226.1 brahmasiddhimavāpnoti vratenānena suṃdari /
LiPur, 1, 85, 229.2 matsāyujyamavāpnoti bhaktimān kimataḥ param //
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 1, 91, 61.2 tena yatprāpyate puṇyaṃ mātrayā tadavāpnuyāt //
LiPur, 1, 91, 62.2 yatphalaṃ prāpyate samyaṅmātrayā tadavāpnuyāt //
LiPur, 1, 91, 67.2 yogajñānādavāpnoti brāhmaṇo 'dhyātmacintakaḥ //
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 1, 92, 43.1 yathā mokṣamavāpnoti anyatra na tathā kvacit /
LiPur, 1, 92, 57.2 kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha //
LiPur, 1, 92, 68.2 na durgatimavāpnoti kalmaṣaiś ca vimucyate //
LiPur, 1, 92, 97.1 dṛṣṭvainamapi deveśaṃ sarvānkāmānavāpnuyāt /
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 97, 43.1 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 101, 1.3 kathaṃ vā devadeveśamavāpa patimīśvaram //
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
LiPur, 2, 1, 67.1 dhaneśatvam avāpto 'sau mama sānnidhyameva ca /
LiPur, 2, 15, 21.1 avāpurmunayo yogātkecidāgamavedinaḥ /
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //