Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 75.1 smarettannāma pūrvaṃ ca tadanujñāmavāpya ca /
ĀK, 1, 5, 55.1 sārayettena bījena lakṣavedham avāpnuyāt /
ĀK, 1, 7, 74.1 tathā daśapalenāpi mahendratvam avāpnuyāt /
ĀK, 1, 7, 75.2 trayodaśapalenāpi raudraṃ padam avāpnuyāt //
ĀK, 1, 7, 134.2 pūrvoktavadvidhiṃ tyājyaṃ kuryātsiddhimavāpnuyāt //
ĀK, 1, 8, 7.1 tasmāttriguṇakālena vṛddhaḥ siddhimavāpnuyāt /
ĀK, 1, 10, 141.4 pumānanena mantreṇa śīghraṃ siddhimavāpnuyāt //
ĀK, 1, 12, 16.1 pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 200.2 aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt //
ĀK, 1, 12, 201.39 tataḥ siddhimavāpnoti /
ĀK, 1, 15, 185.2 varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt //
ĀK, 1, 15, 278.1 palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate /
ĀK, 1, 15, 295.1 viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ /
ĀK, 1, 15, 560.1 sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ /
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 17, 95.1 śatāyuṣyam avāpnoti nāsārandhrarasāyanam //
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
ĀK, 1, 20, 145.2 eṣā stambhakarī vidyā pṛthvījayamavāpnuyāt //
ĀK, 1, 23, 207.1 tato'sau puṭayogena sūto bandhamavāpnuyāt /
ĀK, 1, 23, 634.1 amaratvamavāpnoti vaktrasthena surādhipe /
ĀK, 1, 23, 733.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
ĀK, 2, 8, 61.2 ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt //