Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.1 na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 11, 17.1 narmadāyāḥ punastīre kṣipraṃ siddhiravāpyate /
SkPur (Rkh), Revākhaṇḍa, 11, 22.2 narmadātīramāsādya kṣipraṃ siddhimavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 11, 69.2 na tatphalamavāpnoti gāyatryā saṃyamī yathā //
SkPur (Rkh), Revākhaṇḍa, 13, 24.2 sametāḥ putradāraiśca tataḥ siddhimavāpsyatha //
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 26, 163.1 indrāṇī cendrapatnītvamavāpa sutamuttamam /
SkPur (Rkh), Revākhaṇḍa, 29, 35.2 kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 7.2 sarvānkāmān avāpnoti rājannatraiva savarthā //
SkPur (Rkh), Revākhaṇḍa, 36, 7.2 tiṣṭha yāvad yugasyāntaṃ punarjanma hyavāpsyasi //
SkPur (Rkh), Revākhaṇḍa, 36, 9.1 mānuṣaṃ bhāvamāpannastataḥ siddhimavāpsyasi /
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 50, 20.1 so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 24.2 sarvadānāni dīyante teṣāṃ phalam avāpyate //
SkPur (Rkh), Revākhaṇḍa, 63, 9.1 mṛtaḥ svargamavāpnoti satyamīśvarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 71, 4.1 yo yena yajate tatra sa taṃ kāmamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 83, 89.2 sā ca taṃ prauḍhamālokya piturājñāmavāpya ca /
SkPur (Rkh), Revākhaṇḍa, 85, 85.2 satyalokamavāpnoti gopradāyī nareśvara //
SkPur (Rkh), Revākhaṇḍa, 85, 99.2 śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 5.1 sarvānkāmānavāpnoti sampūjya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 92, 20.2 nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 7.2 svargalokamavāpnoti ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 104, 7.1 tena dānena pūtātmā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 121, 23.2 tatsamagram avāpnoti candrahāse na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 13.2 iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 46.2 snātvā catuṣṭaye loke avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 135, 3.1 tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 141, 9.1 śivalokamavāpnoti māmuvāca maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 97.2 uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 114.1 sarvapāpavinirmuktaḥ śakrātithyamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 159, 38.1 daurhṛdasyāpradānena garbho doṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 159, 87.2 sarvānkāmānavāpnoti ye divyā ye ca mānuṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 9.2 sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 53.2 snāti rudraghaṭairyā strī sarvānkāmānavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 190, 30.2 tatsamagramavāpnoti candrahāsye na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 28.1 sahasraguṇitaṃ puṇyamanyasthānādavāpyate /
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 201, 4.3 sarvapāpavinirmukto rudralokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 202, 7.1 śatrukṣayamavāpnoti tejasvī jāyate bhuvi //
SkPur (Rkh), Revākhaṇḍa, 204, 13.2 avāpya tṛptiṃ tatpūrve valganti ca hasanti ca //
SkPur (Rkh), Revākhaṇḍa, 210, 4.1 ihaloke balairyuktaḥ pare mokṣamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 222, 4.2 cintāmavāpa mahatīm agatijño hi pāvane //
SkPur (Rkh), Revākhaṇḍa, 222, 13.3 rudralokam avāpnoti punāty ā saptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 224, 11.1 śivalokamavāpnoti yāvadindrāścaturdaśa /
SkPur (Rkh), Revākhaṇḍa, 225, 22.2 dattvā devāya rājendra śākraṃ lokamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /