Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 28, 13.3 japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt /
GarPur, 1, 29, 7.2 viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt //
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 17.1 rāmeśvaraṃ gayālolaṃ dṛṣṭvā svargamavāpnuyāt /
GarPur, 1, 83, 18.1 muṇḍapṛṣṭhe mahācaṇḍīṃ dṛṣṭvā kāmānavāpnuyāt /
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
GarPur, 1, 83, 57.1 agniṣṭomamavāpnoti śrāddhī prāyāddivaṃ naraḥ /
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 84, 29.1 alpena tapasā tatra mahāpuṇyamavāpnuyāt /
GarPur, 1, 86, 18.1 vadhabandhavinirmuktaścānte mokṣamavāpnuyāt /
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 86, 25.2 muṇḍapṛṣṭhaṃ samabhyarcya sarvakāmamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 27.1 balabhadraṃ samabhyarcya balārogyamavāpnuyāt /
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 86, 29.2 varāhaṃ pūjayitvā tu bhūmirājyamavāpnuyāt //
GarPur, 1, 86, 30.2 sarvānkāmānavāpnoti sampūjyādigadādharam //
GarPur, 1, 86, 31.1 somanāthaṃ samabhyarcya śivalokamavāpnuyāt /
GarPur, 1, 86, 39.1 brahmalokamavāpnoti sampūjyādigadādharam /
GarPur, 1, 87, 37.2 ṛddhimindrapadaṃ hitvā tataḥ siddhimavāpsyati //
GarPur, 1, 88, 5.2 ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt //
GarPur, 1, 88, 7.2 avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine //
GarPur, 1, 89, 2.3 cintāmavāpa mahītam atīvodvignamānasaḥ //
GarPur, 1, 89, 9.1 kṛtvā kṛtādhikārastvaṃ tataḥ siddhim avāpsyasi /
GarPur, 1, 89, 69.2 kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi //
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 95, 33.2 hitā bharturdivaṃ gacchediha kīrtīravāpya ca //
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 23.2 sarvānkāmānavāpnoti sarvavighnavināśanam //
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ vā kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 137, 3.2 sūryalokamavāpnoti dhāmavratamidaṃ śubham //
GarPur, 1, 137, 16.1 sarvaḥ sarvāsu tithiṣu bhuktiṃ muktimavāpnuyāt /
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /