Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 20.1 ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
ManuS, 2, 9.2 iha kīrtim avāpnoti pretya cānuttamaṃ sukham //
ManuS, 2, 116.1 brahma yas tv ananujñātam adhīyānād avāpnuyāt /
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 94.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 5, 161.2 seha nindām avāpnoti paralokācca hīyate //
ManuS, 6, 80.2 tadā sukham avāpnoti pretya ceha ca śāśvatam //
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 213.1 anapatyasya putrasya mātā dāyam avāpnuyāt /
ManuS, 11, 186.1 jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam /
ManuS, 12, 69.1 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ /