Occurrences
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //