Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Bhāgavatapurāṇa
Spandakārikānirṇaya
Āryāsaptaśatī
Haribhaktivilāsa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
Ṛgveda
ṚV, 10, 135, 2.2 asūyann abhy acākaśaṃ tasmā aspṛhayam punaḥ //
Mahābhārata
MBh, 1, 1, 97.1 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi /
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 3, 32, 36.2 yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā //
MBh, 3, 63, 16.2 krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā //
MBh, 3, 198, 63.1 ye tu dharmam asūyante buddhimohānvitā narāḥ /
MBh, 4, 4, 13.1 asūyanti hi rājāno janān anṛtavādinaḥ /
MBh, 4, 4, 24.2 yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam //
MBh, 5, 3, 4.2 ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava //
MBh, 7, 10, 46.1 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire /
MBh, 7, 51, 26.1 sādhūn asūyatāṃ ye ca ye cāpi parivādinām /
MBh, 12, 91, 21.1 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ /
MBh, 12, 94, 10.2 na tvareta na cāsūyet tathā saṃgṛhyate paraḥ //
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 222, 18.1 āsthitastam ahaṃ mārgam asūyiṣyāmi kaṃ katham /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 241, 13.1 lokamāturam asūyate janas tat tad eva ca nirīkṣya śocate /
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 13, 36, 4.2 nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham /
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
MBh, 13, 74, 38.2 śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃcana /
MBh, 13, 90, 14.1 asūyatā ca yad dattaṃ yacca śraddhāvivarjitam /
MBh, 13, 118, 23.2 śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam //
MBh, 13, 145, 31.1 asūyataśca śakrasya vajreṇa prahariṣyataḥ /
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
Rāmāyaṇa
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 135.1 ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
Kirātārjunīya
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.2 viḍambayati saṃdhatte hasatīrṣyaty asūyati //
Matsyapurāṇa
MPur, 131, 32.2 nibodhadhvaṃ sumanaso na cāsūyitum arhatha //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 10.2 asūyanbhagavānindraḥ pratighātamacīkarat //
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
Āryāsaptaśatī
Āsapt, 2, 212.2 saubhāgyamānavān param asūyati dyumaṇaye candraḥ //
Haribhaktivilāsa
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //