Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 2, 21.1 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 27.1 anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 4, 2, 115.1 tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 52.1 ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /