Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasādhyāya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
Mahābhārata
MBh, 12, 53, 17.2 tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ /
Rāmāyaṇa
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.1 dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam /
BKŚS, 1, 82.1 yac cāpi pihitāḥ karṇā ākarṇya patitadhvanim /
BKŚS, 2, 47.1 iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam /
BKŚS, 3, 39.1 ity aṅgāravatīvākyam ākarṇyotpalahastakaḥ /
BKŚS, 3, 97.2 ākarṇya munayo 'pṛcchan kim etad iti khecaram //
BKŚS, 4, 28.2 vijñāpayati sā yat tad ākarṇayitum arhatha //
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 10, 68.2 dūrāt prahitakarṇena sphuṭam ākarṇitaṃ yathā //
BKŚS, 10, 175.1 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ /
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 16, 52.1 cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt /
BKŚS, 17, 148.1 sā pragalbhāpi gāndhāram ākarṇyāmaragocaram /
BKŚS, 18, 20.2 tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā //
BKŚS, 18, 283.1 tac ca vaiśasam ākarṇya sānudāsasya duḥśravam /
BKŚS, 18, 571.2 yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi //
BKŚS, 20, 10.1 yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā /
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 230.2 cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ //
BKŚS, 22, 280.1 idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām /
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
BKŚS, 25, 61.2 ramyām ākarṇayiṣyāmi gomukhasya kathām iti //
BKŚS, 25, 63.1 tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā /
BKŚS, 26, 28.2 etadālāpam ākarṇya rājapatnyai nyavedayat //
BKŚS, 26, 44.1 sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca /
BKŚS, 27, 10.1 idam ākarṇya yat satyam īṣad ākulamānasaḥ /
BKŚS, 27, 116.1 ityādy ākarṇya tat tasmād indrajālādhikādbhutam /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
Daśakumāracarita
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 1, 3, 9.3 tadākarṇya roṣāruṇitanetro mantrī lāṭapatiḥ kaḥ tena maitrī kā punarasya varākasya sevayā kiṃ labhyam iti tānnirabhartsayat te ca mānapālenoktaṃ vipralāpaṃ mattakālāya tathaivākathayan /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 22.1 bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat /
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 195.1 ityākarṇya tam iyattavāyuḥ //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 5, 75.1 tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 6, 283.1 idamākarṇya brahmarākṣaso mām apūpujat //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 8, 22.0 etadākarṇya sthāna eva gurubhiranuśiṣṭam //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 5.0 etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāgaṃ kurvaḥ iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kūrmapurāṇa
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 13, 59.1 tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 22, 16.1 sa tasyā vākyamākarṇya lajjāvanatacetanaḥ /
KūPur, 2, 1, 38.1 ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
KūPur, 2, 5, 47.1 sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
KūPur, 2, 31, 73.1 sa devadevatāvākyamākarṇya bhagavān haraḥ /
KūPur, 2, 37, 26.1 tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
KūPur, 2, 37, 45.1 tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ /
KūPur, 2, 37, 121.1 teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
KūPur, 2, 43, 1.2 etadākarṇya vijñānaṃ nārāyaṇamukheritam /
Liṅgapurāṇa
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
Matsyapurāṇa
MPur, 21, 29.2 ityākarṇya vacastābhyāṃ sa papāta śucā tataḥ /
MPur, 153, 38.1 kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham /
MPur, 154, 235.2 śaṃkarastamathākarṇya madhuraṃ madanāśrayam //
Tantrākhyāyikā
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 331.1 evaṃ mayākarṇyāvadhāritam //
Viṣṇupurāṇa
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 2, 15, 32.2 ityākarṇya vacastasya paramārthāśritaṃ nṛpa /
ViPur, 2, 15, 33.2 naṣṭo mohastavākarṇya vacāṃsyetāni me dvija //
ViPur, 4, 2, 17.4 ityākarṇya samastadevair indreṇa ca bāḍham ity evaṃ samanvicchitam //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 28.1 tad ākarṇya taṃ ca bhagavān āha uktam evaitan mayādya pautraste tridivād gaṅgāṃ bhuvam ānayiṣyatīti //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 42.3 ityākarṇyopalabdhasyamantako 'ntaḥpraviṣṭaḥ kumārakrīḍanakīkṛtaṃ ca dhātryā haste tejobhir jājvalyamānaṃ syamantakaṃ dadarśa //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
ViPur, 5, 1, 29.2 ityākarṇya dharāvākyamaśeṣaṃ tridaśaistataḥ /
ViPur, 5, 8, 7.1 phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 32.1 tattvaṃ yathārtham ākarṇya mandaḥ prāpnoti mūḍhatām /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 25.2 yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare /
BhāgPur, 1, 10, 11.2 kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam //
BhāgPur, 3, 18, 1.2 tad evam ākarṇya jaleśabhāṣitaṃ mahāmanās tad vigaṇayya durmadaḥ /
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
BhāgPur, 4, 6, 4.1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi /
BhāgPur, 4, 7, 61.2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ //
BhāgPur, 4, 8, 24.2 evaṃ saṃjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
BhāgPur, 4, 8, 39.2 ity udāhṛtam ākarṇya bhagavān nāradas tadā /
BhāgPur, 4, 9, 37.1 ākarṇyātmajam āyāntaṃ saṃparetya yathāgatam /
BhāgPur, 4, 22, 17.2 pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu /
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
BhāgPur, 4, 24, 23.1 tatra gāndharvamākarṇya divyamārgamanoharam /
BhāgPur, 10, 4, 14.1 tayābhihitamākarṇya kaṃsaḥ paramavismitaḥ /
BhāgPur, 10, 4, 30.1 ākarṇya bharturgaditaṃ tamūcurdevaśatravaḥ /
BhāgPur, 10, 5, 9.1 gopyaścākarṇya muditā yaśodāyāḥ sutodbhavam /
Bhāratamañjarī
BhāMañj, 1, 37.2 ahamityetadākarṇya dhaumyaḥ prāha kṛpākulaḥ /
BhāMañj, 1, 166.2 ity ailapattrād ākarṇya vāsukirbhayamatyajat //
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 325.2 nāmābhijanamākarṇya tvadvaśāsmītyabhāṣata //
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 413.1 tadākarṇya praṇayinaṃ sā taṃ tridaśavāhinī /
BhāMañj, 1, 441.1 iti tadvākyamākarṇya gāṅgeyo mantriṇāṃ girā /
BhāMañj, 1, 446.1 devavratastadākarṇya dāśarājamabhāṣata /
BhāMañj, 1, 493.1 karmaṇastasya pāko 'yaṃ tadākarṇyāvadanmuniḥ /
BhāMañj, 1, 537.2 tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī //
BhāMañj, 1, 545.1 ityākarṇya vaco bhartuḥ prāha kuntī natānanā /
BhāMañj, 1, 639.2 arjunastu tadākarṇya gatvā gurumabhāṣata /
BhāMañj, 1, 717.1 piturvacanamākarṇya prāha duryodhanaḥ punaḥ /
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 774.2 ityākarṇya vacastasyāḥ prāha mārutasaṃbhavaḥ //
BhāMañj, 1, 831.1 tadākarṇyābravītkuntī vyetu vo rākṣasādbhayam /
BhāMañj, 1, 1115.1 drupado 'pi tadākarṇya provācotkampitāśayaḥ /
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1378.1 ityākarṇya yayau śakro lajjākuṭilakandaraḥ /
BhāMañj, 5, 278.1 etadākarṇya kaunteyaḥ punaḥ keśavamabravīt /
BhāMañj, 5, 391.1 tadākarṇyāryako 'vādītsaṃbandhaḥ ślāghya eṣa naḥ /
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 5, 607.1 tasyā vṛttāntamākarṇya so 'vadatsaralāśayaḥ /
BhāMañj, 6, 98.2 etadākarṇya kaunteyaḥ punaḥ papraccha keśavam //
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 494.1 vaikartanastadākarṇya jagāda vinatānanaḥ /
BhāMañj, 7, 95.1 sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
BhāMañj, 7, 442.1 ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
BhāMañj, 7, 444.2 ākarṇya kṛṣṇayostulyaṃ śaṅkhanādaṃ yudhiṣṭhiraḥ //
BhāMañj, 7, 587.1 karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 8, 63.1 etadākarṇya sotprāsaṃ babhāṣe madrabhūpatiḥ /
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
BhāMañj, 8, 187.1 etadākarṇya vijayo vellanmukharakaṅkaṇaḥ /
BhāMañj, 10, 18.1 ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata /
BhāMañj, 10, 27.1 ityākarṇya kathāmadhye papraccha janamejayaḥ /
BhāMañj, 10, 98.1 ityākarṇya vacastasya lajjitā iva māninaḥ /
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
BhāMañj, 13, 621.1 śītārditastadākarṇya lubdhakastamayācata /
BhāMañj, 13, 790.1 etadākarṇya kaunteyaḥ pitāmahamabhāṣata /
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 1203.1 nivṛttadharmamākarṇya śāntaye dharmajanmanā /
BhāMañj, 13, 1209.1 ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani /
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 13, 1289.1 maghavānetadākarṇya toṣādvṛkṣaṃ sudhākaṇaiḥ /
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 15, 11.1 dhṛtarāṣṭro jitakrodhastadākarṇya vadhūsakhaḥ /
BhāMañj, 19, 4.1 ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 98.2 ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena /
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 2, 80.16 sa śabdo 'smābhir apy ākarṇitaḥ /
Hitop, 2, 152.7 tatas tadvacanam ākarṇya garutmanā prabhur bhagavān nārāyaṇaḥ sṛṣṭisthitipralayahetur vijñaptaḥ /
Hitop, 3, 4.19 tato 'smadvacanam ākarṇya sarvapakṣiṇaḥ sakopā babhūvuḥ /
Hitop, 3, 60.20 tatas taṃ śabdam ākarṇya jātisvabhāvāt tenāpi śabdaḥ kartavyaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 2, 21.1 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 3, 79.1 iti varṣamukhādimāmapūrvāṃ vayamākarṇya kathāmatīva citrām /
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 1, 6, 154.2 rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat //
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 27.1 anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
KSS, 1, 8, 6.2 te 'pi prāpurdivaṃ sarve divyāmākarṇya tāṃ kathām //
KSS, 1, 8, 17.1 guṇāḍhyo 'pi tadākarṇya sadyaḥ khedavaśo 'bhavat /
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 4, 2, 115.1 tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 52.1 ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 4.0 harād indrakramāyātaṃ jñānaṃ śṛṇuta ākarṇayateti sambandhaḥ //
Narmamālā
KṣNarm, 1, 78.1 so 'pyanekārthasaṃdeśānākarṇyāvahitaḥ prabhoḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //
Rasādhyāya
RAdhy, 1, 2.1 gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 41.1 tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat /
Tantrāloka
TĀ, 3, 27.2 yathādarśe tathā kenāpyuktam ākarṇaye tviti //
Vetālapañcaviṃśatikā
VetPV, Intro, 42.1 tad vacanam ākarṇya asamasāhasiko rājā śiṃśipāvṛkṣasyopari pracalitaḥ //
Ānandakanda
ĀK, 1, 15, 283.2 annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim //
Śukasaptati
Śusa, 9, 4.2 rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
Śusa, 18, 3.1 yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
Śusa, 23, 29.2 iti kuṭṭinīvacanam ākarṇya tayā tathā kṛtat /
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Haribhaktivilāsa
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 80.2 tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 42.2 ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe //
SkPur (Rkh), Revākhaṇḍa, 85, 55.3 ityākarṇya vacastasya rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 155, 4.2 śuklatīrthasya cotpattimākarṇaya nareśvara /
SkPur (Rkh), Revākhaṇḍa, 231, 33.2 yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ //
Sātvatatantra
SātT, 8, 33.1 yeṣāṃ saṅgāddhareḥ saṅgaṃ sakṛd ākarṇya mānavaḥ /