Occurrences

Tantrasāra

Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //