Occurrences

Buddhacarita
Mahābhārata
Pāśupatasūtra
Saundarānanda
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 4, 11.2 apsarobhiśca kalitān grahītuṃ vibudhānapi //
Mahābhārata
MBh, 6, BhaGī 10, 30.1 prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham /
MBh, 12, 220, 35.2 gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ //
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
Pāśupatasūtra
PāśupSūtra, 2, 5.0 kalitāsanam //
Saundarānanda
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
Divyāvadāna
Divyāv, 2, 69.0 mārgaśramaṃ prativinodya kathayanti tāta kalyatāmasmadīyaṃ paṇyamiti //
Divyāv, 2, 70.0 tena kalitam ekaikasya suvarṇalakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 74.0 kiṃ tava kalyate sa kathayati tāta kalyatām //
Divyāv, 2, 74.0 kiṃ tava kalyate sa kathayati tāta kalyatām //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kūrmapurāṇa
KūPur, 1, 11, 209.1 kāpālī śākalā mūrtiḥ kalā kalitavigrahā /
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 2, 7, 16.1 pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
Liṅgapurāṇa
LiPur, 1, 20, 5.2 phaṇāsahasrakalitaṃ tamapratimavarcasam //
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 6, 24.0 tadvidyādikāryaṃ kalitam ityeṣo'rthaḥ //
PABh zu PāśupSūtra, 2, 23, 4.2 yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 23, 5.1 kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt /
Śatakatraya
ŚTr, 1, 45.1 parikṣīṇaḥ kaścit spṛhayati yavānāṃ prasṛtaye sa paścāt sampūrṇaḥ kalayati dharitrīṃ tṛṇasamām /
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
ŚTr, 3, 63.1 pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 38.2 sa viṣṇvākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ //
BhāgPur, 11, 16, 10.1 ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham /
Bhāratamañjarī
BhāMañj, 1, 745.2 mṛgayāchadmanā mārgānkalayansānujaḥ sadā //
BhāMañj, 1, 1051.2 cāpābhimukhamuttasthurhelākalitadhanvinaḥ //
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 5, 335.1 kirīṭapadmarāgāṃśuvalayaiḥ kalayandivi /
BhāMañj, 7, 550.1 māruteravamānaṃ ca kalayañśatamanyujaḥ /
BhāMañj, 10, 111.2 viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām //
BhāMañj, 11, 100.2 kalayāmi na kālasya kaśca tāvati vartate //
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 534.2 mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat //
BhāMañj, 13, 649.2 kaṅkālamālākalitairbhūtavetālamaṇḍalaiḥ //
BhāMañj, 13, 713.1 muhūrtamapi jantūnāṃ kālo 'yaṃ kalitākhilaḥ /
BhāMañj, 13, 1048.1 antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ /
BhāMañj, 13, 1167.1 ityevaṃ vividhāṃ māyāṃ kalayannakhilāṃ dhiyā /
BhāMañj, 13, 1237.1 kālena kalitāste te bhāvāstrailokyavartinaḥ /
BhāMañj, 13, 1322.2 prayayau kalayannantarvidherutsāhavāmatām //
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
BhāMañj, 16, 15.1 gītanṛtyarasāsaktāḥ kalitāḥ kālacakṣuṣā /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Garuḍapurāṇa
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
Gītagovinda
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
GītGov, 1, 22.2 kalitalalitavanamāla jaya jayadeva hare //
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
GītGov, 4, 27.2 kalayati vihitahutāśavikalpam //
GītGov, 7, 11.1 ahaha kalayāmi valayādimaṇibhūṣaṇam /
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
GītGov, 11, 30.1 madhumuditamadhupakulakalitarāve /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
Kathāsaritsāgara
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 14.2 kalayann ā samutthānānniyatyā niyataṃ paśum //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 3.3 sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
Narmamālā
KṣNarm, 2, 127.2 āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam //
KṣNarm, 2, 133.2 tadgṛhe kalayanto 'ntastasya sthāvaraviplavam //
Rasahṛdayatantra
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
Rasamañjarī
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
Rasaratnasamuccaya
RRS, 8, 100.2 vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //
Rasaratnākara
RRĀ, V.kh., 12, 12.1 saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /
Rasendracūḍāmaṇi
RCūM, 4, 116.2 vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
Rasendrasārasaṃgraha
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
Rājanighaṇṭu
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 8, 53.0 kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ //
TantraS, 10, 9.0 śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt //
Tantrāloka
TĀ, 1, 268.2 yato hyakālakalitā saṃdhatte sārvakālikam //
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
TĀ, 4, 148.2 sṛṣṭiṃ kalayate devī tannāmnāgama ucyate //
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 4, 150.2 saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate //
TĀ, 4, 152.2 saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt //
TĀ, 4, 158.1 rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ /
TĀ, 4, 159.2 saṃharantī kalayate dvādaśaivāhamātmani //
TĀ, 4, 163.1 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
TĀ, 6, 169.1 ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā /
TĀ, 6, 235.1 viśrāntāvardhamātrāsya tasmiṃstu kalite sati /
TĀ, 8, 316.2 otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ //
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
TĀ, 16, 185.2 tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet //
Ānandakanda
ĀK, 1, 16, 31.2 yogābhyāsavidhau ratasya sulabhā siddhiṃ vidhattetarām aṃhaḥ saṃtatisaṃhṛtiṃ kalayate strīṇām apatyapradaḥ //
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
Āryāsaptaśatī
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 1, 25.1 smerānanena hariṇā yat spṛham ākāravedinākalitam /
Āsapt, 2, 45.2 kalayati yuvajanamauliṃ ketakakalikā svarūpeṇa //
Āsapt, 2, 69.1 abhinavakeliklāntā kalayati bālā krameṇa gharmāmbhaḥ /
Āsapt, 2, 121.2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
Āsapt, 2, 128.2 akalitamanasorekā dṛṣṭir dūtī nisṛṣṭārthī //
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 200.1 grīṣmamaye samaye'smin vinirmitaṃ kalaya kelivanamūle /
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 354.1 pūrvamahīdharaśikhare tamaḥ samāsannamihirakarakalitam /
Āsapt, 2, 360.2 radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati //
Āsapt, 2, 395.2 tatkālakalitalajjā piśunayati sakhīṣu saubhāgyam //
Āsapt, 2, 474.1 rogo rājāyata iti janavādaṃ satyam adya kalayāmi /
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Haṃsadūta
Haṃsadūta, 1, 4.1 tadā niṣpandāṅgī kalitanalinīpallavakulaiḥ parīṇāhāt premnāmakuśalaśatāśaṅkihṛdayaiḥ /
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Haṃsadūta, 1, 57.1 sakhe yasyābhīrīnayanaśapharījīvanavidhau nidānaṃ gāmbhīryaprasarakalitā nābhisarasī /
Haṃsadūta, 1, 62.1 kimebhirvyāhāraiḥ kalaya kathayāmi sphuṭamahaṃ sakhe niḥsaṃdehaṃ paricayapadaṃ kevalam idam /
Haṃsadūta, 1, 72.2 kuhūkaṇṭhairaṇḍāvadhisahanivāsāt paricitā visṛjyante sadyaḥ kalitanavapakṣair balibhujaḥ //
Haṃsadūta, 1, 85.1 kadācinmūḍheyaṃ nibiḍabhavadīyasmṛtimadād amandādātmānaṃ kalayati bhavantaṃ mama sakhī /
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Kokilasaṃdeśa
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
Mugdhāvabodhinī
MuA zu RHT, 19, 77.2, 5.0 kiṃbhūtaḥ pradhānasiddhaiḥ nityanāthādibhiḥ kalitaḥ racitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 23.2 āsthānaṃ kalayāmāsa sarvatastridaśāvṛtam //
Yogaratnākara
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /