Occurrences

Arthaśāstra
Avadānaśataka
Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 29.1 saugandhikaḥ padmarāgo 'navadyarāgaḥ pārijātapuṣpako bālasūryakaḥ //
ArthaŚ, 2, 11, 42.1 pravālakam ālakandakaṃ vaivarṇikaṃ ca raktaṃ padmarāgaṃ ca karaṭagarbhiṇikāvarjam iti //
Avadānaśataka
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
Mahābhārata
MBh, 1, 213, 52.6 padmarāgendranīlādibhājaneṣu vyavasthitam /
Amaruśataka
AmaruŚ, 1, 13.2 karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 88.2 drutam iva padmarāgamaṇim āsavarūpadharam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 16.1 padmarāgamahānīlapuṣparāgavidūrakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 103.2 padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam //
BKŚS, 5, 43.2 ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham //
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 13, 4.1 padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ /
BKŚS, 13, 4.1 padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ /
BKŚS, 17, 101.1 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam /
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
Daśakumāracarita
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Divyāvadāna
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 3, 53.1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
Kāvyālaṃkāra
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
Liṅgapurāṇa
LiPur, 1, 8, 100.1 vajrakoṭiprabhe sthāne padmarāganibhe 'pi vā /
LiPur, 1, 48, 8.1 pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ /
LiPur, 1, 48, 23.2 padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe //
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 74, 2.2 padmarāgamayaṃ śakro haimaṃ viśravasaḥ sutaḥ //
LiPur, 1, 77, 68.2 padmarāgamayaiścaiva sphāṭikaiś ca suśobhanaiḥ //
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 80, 34.2 grāmarāgānuraktaiś ca padmarāgasamaprabhaiḥ //
LiPur, 1, 81, 20.2 māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham //
LiPur, 2, 33, 3.2 phalāni padmarāgaiśca parito 'sya suśobhayet //
LiPur, 2, 41, 4.1 grīvāṃ tu padmarāgeṇa kakudgomedakena ca /
Matsyapurāṇa
MPur, 55, 21.2 śuddhamaṣṭāṅgulaṃ tacca padmarāgadalānvitam //
MPur, 67, 24.1 adhikāḥ padmarāgāḥ syuḥ kapilāṃ ca suśobhanām /
MPur, 72, 27.3 mṛdā snānaṃ tadā kuryātpadmarāgavibhūṣitaḥ //
MPur, 72, 31.2 taṇḍulai raktaśālīyaiḥ padmarāgaiśca saṃyutāḥ //
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 90, 4.2 padmarāgaiḥ sasauvarṇair uttareṇa ca vinyaset //
MPur, 119, 8.2 tasminsarasi padmāni padmarāgacchadāni tu //
MPur, 119, 13.1 padmarāgendranīlāni mahānīlāni pārthiva /
MPur, 148, 94.2 padmarāgamahāratnaviṭapaṃ dhanadasya tu //
MPur, 150, 233.1 padmarāgamayeneva keyūreṇa vibhūṣitaḥ /
MPur, 153, 219.1 niṣasādāsane padmarāgaratnavinirmite /
MPur, 154, 519.2 śukairyatrābhihanyante padmarāgavinirmitāḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 34.1 maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
Viṣṇupurāṇa
ViPur, 2, 12, 18.2 padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ //
ViPur, 5, 6, 37.2 tadā mārakatevāsīt padmarāgavibhūṣitā //
Śatakatraya
ŚTr, 2, 16.2 karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 19.1 cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ /
BhāgPur, 8, 8, 6.1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
BhāgPur, 11, 16, 30.1 ratnānāṃ padmarāgo 'smi padmakośaḥ supeśasām /
Bhāratamañjarī
BhāMañj, 5, 335.1 kirīṭapadmarāgāṃśuvalayaiḥ kalayandivi /
Garuḍapurāṇa
GarPur, 1, 35, 9.2 śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat //
GarPur, 1, 58, 27.1 padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 70, 6.1 tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
GarPur, 1, 70, 14.2 padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ //
GarPur, 1, 70, 21.2 śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām //
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
GarPur, 1, 70, 27.2 nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
GarPur, 1, 71, 29.1 tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
GarPur, 1, 72, 8.1 dhāryamāṇasya ye dṛṣṭāḥ padmarāgamaṇerguṇāḥ /
GarPur, 1, 72, 9.1 yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet /
GarPur, 1, 72, 10.1 parīkṣāpratyayairyaiśca padmarāgaḥ parīkṣyate /
GarPur, 1, 72, 11.1 yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ /
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 73, 6.1 padmarāgamupādāya maṇivarṇā hi ye kṣitau /
GarPur, 1, 74, 2.1 āpītapāṇḍuruciraḥ pāṣāṇaḥ padmarāgasaṃjñastu /
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
Madanapālanighaṇṭu
MPālNigh, 4, 51.0 māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //
Rasamañjarī
RMañj, 3, 56.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
Rasaprakāśasudhākara
RPSudh, 7, 3.1 padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /
Rasaratnasamuccaya
RRS, 4, 4.1 puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
RRS, 4, 9.0 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //
RRS, 22, 15.1 vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
Rasaratnākara
RRĀ, R.kh., 10, 76.0 hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ //
RRĀ, V.kh., 4, 75.2 evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //
RRĀ, V.kh., 5, 40.1 tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 19, 6.3 jāyante padmarāgāṇi divyatejomayāni ca //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 40.2 pravālā nalikāgarbhe jāyante padmarāgavat //
RRĀ, V.kh., 20, 74.2 tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 4.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
Rasendrasārasaṃgraha
RSS, 1, 166.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
Rasārṇava
RArṇ, 8, 11.2 navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 102.1 ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /
RArṇ, 16, 17.2 vajrāṇi padmarāgāśca rājāvartādisasyakam /
Ratnadīpikā
Ratnadīpikā, 3, 9.2 yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam //
Ratnadīpikā, 3, 17.1 daśottaraśatatvaṃ ca padmarāgasya mūlyatā /
Ratnadīpikā, 3, 19.2 nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate //
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Rājanighaṇṭu
RājNigh, 13, 5.3 atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //
RājNigh, 13, 146.1 rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
Ānandakanda
ĀK, 1, 2, 148.1 pravālapadmarāgābhabimbādharavirājitām /
ĀK, 1, 4, 173.2 padmarāgādiratnāni jārayecca yathākramam //
ĀK, 1, 4, 429.1 padmarāgādiratnānāṃ drutireva kṛte bhavet /
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 7, 3.1 padmarāgādimaṇayo lohā hemādayastathā /
ĀK, 1, 7, 42.2 padmarāgādiratnānāṃ drutir evaṃ kṛte bhavet //
ĀK, 2, 1, 3.1 padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /
ĀK, 2, 7, 112.1 padmarāgādiratnāni tathā kuryātsureśvari //
ĀK, 2, 8, 5.1 rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /
ĀK, 2, 8, 6.1 māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /
ĀK, 2, 8, 10.1 siṃhale tu bhavedraktaṃ padmarāgam anuttamam /
ĀK, 2, 8, 169.1 padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 19.2 padmarāgaṃ kuruvindaṃ sugandhaṃ nīlagandhakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
Bhāvaprakāśa
BhPr, 6, 8, 167.0 muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //
BhPr, 6, 8, 180.0 māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 143.1 vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 14.1 śatadhā puṭitaṃ cāpi jāyate padmarāgavat /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.1, 1.0 padmarāgaṃ māṇikyam //
Rasasaṃketakalikā
RSK, 2, 42.1 catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 4.1 ghṛtātapatrā suśroṇī padmarāgavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 15, 37.1 sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena /
Yogaratnākara
YRā, Dh., 130.3 śatadhā puṭitaṃ bhasma jāyate padmarāgavat //