Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kathāsaritsāgara
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
Atharvaprāyaścittāni
AVPr, 1, 1, 15.0 tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 6.1 godohamātram ākāṅkṣet //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 24.0 prasavam ākāṅkṣann āste //
BaudhŚS, 4, 6, 17.0 prasavam ākāṅkṣati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 17.1 vaiśvadevaṃ hutvātithim ākāṅkṣetāgodohanakālam //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 24.0 kālaṃ ca yāvad ākāṅkṣeyur bhikṣayānusaṃtareyuḥ //
Khādiragṛhyasūtra
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 35.0 ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 2, 7, 26.1 akṛtāhorūpaharaṃ māsam ākāṅkṣeta //
ArthaŚ, 2, 7, 28.1 alpaśeṣalekhyanīvīkaṃ pañcarātram ākāṅkṣeta //
ArthaŚ, 4, 12, 31.1 saṃgṛhītā patim ākāṅkṣeta //
Avadānaśataka
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 10, 5.4 sa kathayati ākāṅkṣāmi varam saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
Buddhacarita
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
Mahābhārata
MBh, 1, 99, 44.4 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ /
MBh, 1, 147, 6.1 ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 3, 141, 7.1 mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ /
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 5, 15, 9.2 yo me tvayā kṛtaḥ kālastam ākāṅkṣe jagatpate /
MBh, 5, 22, 19.2 kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān //
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 163, 1.3 tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ //
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 7, 1, 8.2 putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā //
MBh, 7, 34, 18.3 pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca //
MBh, 7, 39, 19.2 jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām //
MBh, 7, 50, 66.2 vīrair ākāṅkṣitaṃ mṛtyuṃ samprāpto 'bhimukho raṇe //
MBh, 7, 65, 32.2 droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt //
MBh, 7, 104, 10.2 karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī //
MBh, 7, 114, 64.1 vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam /
MBh, 7, 133, 57.2 jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ //
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 110, 18.3 pareṣāṃ dharmam ākāṅkṣannīcaḥ syād dharmabhikṣukaḥ //
MBh, 12, 139, 62.1 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam /
MBh, 12, 197, 7.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 199, 21.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 243, 8.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate //
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 13, 68, 7.1 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ /
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
Manusmṛti
ManuS, 2, 162.2 amṛtasyaiva cākāṅkṣed avamānasya sarvadā //
ManuS, 3, 258.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
ManuS, 10, 121.1 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
Rāmāyaṇa
Rām, Ay, 5, 18.2 rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ //
Rām, Ay, 5, 18.2 rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ //
Rām, Ay, 6, 19.2 ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam //
Rām, Ay, 88, 1.2 vaidehyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan //
Rām, Ay, 107, 21.1 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Su, 2, 46.2 ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ /
Rām, Su, 44, 14.1 tathāpi tu nayajñena jayam ākāṅkṣatā raṇe /
Rām, Yu, 18, 5.2 ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya //
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 60, 6.2 bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim //
Saundarānanda
SaundĀ, 11, 28.1 ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā /
Divyāvadāna
Divyāv, 2, 345.0 yatredānīmīdṛśāḥ pradhānapuruṣā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṣṭhāgārāṇi ākāṅkṣanti svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvamiti //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 7, 113.0 tataḥ kroḍamallakaḥ kathayati yadyasya rājñaḥ prabhūtamannam svāpateyamasti santyanye 'pi asmadvidhā duḥkhitakā ākāṅkṣante //
Divyāv, 13, 227.1 tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 60.1 sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati //
Divyāv, 17, 63.1 sāpyākāṅkṣamāṇā pṛthivīṃ cālayati //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim //
Harṣacarita
Harṣacarita, 1, 160.1 bhūyo 'pi cakṣur ācakāṅkṣa taddarśanam //
Kāmasūtra
KāSū, 2, 10, 23.7 tatra yuktito 'nunīyamānā prasādam ākāṅkṣet /
KāSū, 3, 4, 14.1 tatra siddhaḥ padāt padam adhikam ākāṅkṣet //
KāSū, 5, 1, 10.11 durlabhām ākāṅkṣata iti prāyovādaḥ //
KāSū, 5, 4, 4.12 pūrvapravṛttaṃ ca tatsaṃdarśanaṃ kathābhiyogaṃ ca svayam akathayantī tayocyamānam ākāṅkṣati /
Kūrmapurāṇa
KūPur, 2, 22, 74.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
Laṅkāvatārasūtra
LAS, 1, 44.41 yadyadevākāṅkṣasi ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittamārādhayiṣyāmi /
Matsyapurāṇa
MPur, 16, 49.1 dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ /
Meghadūta
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Suśrutasaṃhitā
Su, Utt., 48, 13.2 atyarthamākāṅkṣati cāpi toyaṃ tāṃ sannipātāditi kecidāhuḥ //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 7.2 āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
Kathāsaritsāgara
KSS, 3, 6, 62.1 ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 191.1 tatra kecit sattvāḥ paraghoṣaśravānugamanam ākāṅkṣamāṇā ātmaparinirvāṇahetoś caturāryasatyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 192.1 te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti //
SDhPS, 3, 193.1 tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 194.1 anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane 'bhiyujyante /
SDhPS, 3, 194.2 te ucyante pratyekabuddhayānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 195.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 197.1 te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 199.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ //
SDhPS, 4, 64.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 67.2 gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi //
SDhPS, 4, 145.2 sahasaivāsmābhir niḥspṛhair ākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ //
SDhPS, 15, 80.1 sacedākāṅkṣadhve tadeva bhaiṣajyaṃ pibadhvam //
SDhPS, 18, 62.1 ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti //