Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Varāhapurāṇa
Bhāgavatapurāṇa
Rasārṇava
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 6.2 pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 13.2 sañ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi svāhā //
Jaiminīyabrāhmaṇa
JB, 2, 250, 15.0 no hācakrur iva manyeta //
Kauśikasūtra
KauśS, 13, 35, 5.2 sa no nediṣṭham ākṛdhi vāto hi raśanākṛta iti vāyavyasya //
Kāṭhakasaṃhitā
KS, 6, 3, 28.0 skannaṃ vāva tat pari ced ākaroti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 2, 7, 11, 8.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
Taittirīyasaṃhitā
TS, 6, 3, 6, 1.2 upavīr asīty āhopa hy enān ākaroti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 58.1 saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
Ṛgveda
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 8, 10, 1.2 yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 33, 5.2 ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhid āritaḥ //
ṚV, 8, 101, 1.2 yo nūnam mitrāvaruṇāv abhiṣṭaya ācakre havyadātaye //
ṚV, 10, 67, 4.2 bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ //
ṚV, 10, 156, 2.1 yayā gā ākarāmahe senayāgne tavotyā /
Buddhacarita
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
Mahābhārata
MBh, 12, 99, 28.1 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ /
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
Rāmāyaṇa
Rām, Bā, 6, 19.2 sampūrṇākṛtavidyānāṃ guhākesariṇām iva //
Saundarānanda
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
Agnipurāṇa
AgniPur, 9, 16.1 hanūmān sa daśagrīvadarśanopāyam ākarot /
Varāhapurāṇa
VarPur, 27, 17.2 rudrāyārpitavān so'pi tam evāmbaram ākarot /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 48.2 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
Rasārṇava
RArṇ, 12, 121.2 guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
Haribhaktivilāsa
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //